ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [181]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  uppajjanti  uppannā  vā  akusalā
dhammā   bhiyyobhāvāya  vepullāya  saṃvattanti  yathayidaṃ  bhikkhave  micchādiṭṭhi
micchādiṭṭhikassa   bhikkhave   anuppannā  ceva  akusalā  dhammā  uppajjanti
uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti.
     [182]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   uppajjanti   uppannā  vā  kusalā
dhammā    bhiyyobhāvāya    vepullāya    saṃvattanti    yathayidaṃ    bhikkhave
sammādiṭṭhi    sammādiṭṭhikassa    bhikkhave    anuppannā    ceva   kusalā
dhammā    uppajjanti    uppannā   ca   kusalā   dhammā   bhiyyobhāvāya
vepullāya saṃvattantīti.
@Footnote: 1-2 Ma. ānāpānassati ... maraṇassati ...
     [183]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   kusalā   dhammā   nuppajjanti   uppannā  vā  kusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave   micchādiṭṭhi   micchādiṭṭhikassa
bhikkhave   anuppannā   ceva   kusalā   dhammā  nuppajjanti  uppannā  ca
kusalā dhammā parihāyantīti.
     [184]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   akusalā   dhammā  nuppajjanti  uppannā  vā  akusalā
dhammā    parihāyanti    yathayidaṃ    bhikkhave   sammādiṭṭhi   sammādiṭṭhikassa
bhikkhave   anuppannā   ceva   akusalā  dhammā  nuppajjanti  uppannā  ca
akusalā dhammā parihāyantīti.
     [185]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   micchādiṭṭhi   uppajjati   uppannā   vā   micchādiṭṭhi
pavaḍḍhati   yathayidaṃ   bhikkhave   ayoniso   manasikāro   ayoniso  bhikkhave
manasikaroto   anuppannā   ceva   micchādiṭṭhi   uppajjati   uppannā  ca
micchādiṭṭhi pavaḍḍhatīti.
     [186]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi  samanupassāmi  yena
anuppannā   vā   sammādiṭṭhi   uppajjati   uppannā   vā   sammādiṭṭhi
pavaḍḍhati    yathayidaṃ   bhikkhave   yoniso   manasikāro   yoniso   bhikkhave
manasikaroto   anuppannā   ceva   sammādiṭṭhi   uppajjati   uppannā  ca
sammādiṭṭhi pavaḍḍhatīti.
     [187]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi yenevaṃ 1-
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    yathayidaṃ    bhikkhave    micchādiṭṭhi   micchādiṭṭhiyā   bhikkhave
samannāgatā  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjantīti.
     [188]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi yenevaṃ 2-
sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjanti
yathayidaṃ   bhikkhave  sammādiṭṭhi  sammādiṭṭhiyā  bhikkhave  samannāgatā  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti 3-.
     [189]  Micchādiṭṭhikassa  bhikkhave  purisapuggalassa  yañceva  kāyakammaṃ
yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ
yañca   manokammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ  yā  ca  cetanā  yā  ca
patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe  te  dhammā aniṭṭhāya
akantāya   amanāpāya   ahitāya   dukkhāya   saṃvattanti   taṃ  kissa  hetu
diṭṭhi   hi  4-  bhikkhave  pāpikā  .  seyyathāpi  bhikkhave  nimbabījaṃ  vā
kosātakībījaṃ  vā  tittakalābubījaṃ  vā  allāya  paṭhaviyā  nikkhittaṃ  yañceva
paṭhavīrasaṃ   upādiyati   yañca   āporasaṃ   upādiyati  sabbantaṃ  tittakattāya
kaṭukattāya  asātattāya  saṃvattati  taṃ  kissa  hetu  bījaṃ  hi  5-  bhikkhave
pāpakaṃ   evameva   kho  bhikkhave  micchādiṭṭhikassa  purisapuggalassa  yañceva
kāyakammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ
@Footnote:1,2 Ma. evaṃsaddo natthi. 3 Ma. sabbattha uppajjantīti. 4-5 Ma. hissa.
@ito paraṃ īdisameva.
Samādinnaṃ    yañca    manokammaṃ    yathādiṭṭhisamattaṃ   samādinnaṃ   yā   ca
cetanā  yā  ca  patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe te
dhammā   aniṭṭhāya   akantāya   amanāpāya   ahitāya  dukkhāya  saṃvattanti
taṃ kissa hetu diṭṭhi hi bhikkhave pāpikāti.
     [190]  Sammādiṭṭhikassa  bhikkhave  purisapuggalassa  yañceva  kāyakammaṃ
yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ
yañca   manokammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ  yā  ca  cetanā  yā  ca
patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe  te  dhammā  iṭṭhāya
kantāya   manāpāya   hitāya   sukhāya   saṃvattanti  taṃ  kissa  hetu  diṭṭhi
hi  bhikkhave  bhaddikā  .  seyyathāpi  bhikkhave  ucchubījaṃ  vā  sālibījaṃ vā
maddikābījaṃ   vā  allāya  paṭhaviyā  nikkhittaṃ  yañceva  paṭhavīrasaṃ  upādiyati
yañca     āporasaṃ    upādiyati    sabbantaṃ    madhurattāya    sātattāya
asecanakattāya   saṃvattati   taṃ   kissa   hetu   bījaṃ  hi  bhikkhave  bhaddakaṃ
evameva    kho    bhikkhave    sammādiṭṭhikassa   purisapuggalassa   yañceva
kāyakammaṃ       yathādiṭṭhisamattaṃ      samādinnaṃ      yañca      vacīkammaṃ
yathādiṭṭhisamattaṃ     samādinnaṃ     yañca     manokammaṃ     yathādiṭṭhisamattaṃ
samādinnaṃ   yā   ca   cetanā   yā   ca  patthanā  yo  ca  paṇidhi  ye
ca    saṅkhārā   sabbe   te   dhammā   iṭṭhāya   kantāya   manāpāya
hitāya    sukhāya   saṃvattanti   taṃ   kissa   hetu   diṭṭhi   hi   bhikkhave
bhaddikāti.
                      Vaggo dutiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 40-43. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=181&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=181&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=181&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=181&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10079              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10079              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :