ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [131]  Yepi  2-  te  bhikkhave  bhikkhū adhammaṃ dhammoti dīpenti te
bhikkhave   bhikkhū   bahujanāhitāya   paṭipannā  bahujanāsukhāya  bahuno  janassa
anatthāya   ahitāya   dukkhāya  devamanussānaṃ  bahuñca  te  bhikkhave  bhikkhū
apuññaṃ pasavanti tecimaṃ saddhammaṃ antaradhāpentīti.
     [132]  Yepi  te  bhikkhave  bhikkhū  dhammaṃ  adhammoti dīpenti .pe.
@Footnote: 1 Ma. bāttiṃsatimaṃ catukkoṭṭhikaṃ niṭṭhitaṃ. Yu. catukkoṭṭhikaṃ niṭṭhitaṃ.
@2 Ma. Yu. sabbattha ye te.
Avinayaṃ   vinayoti   dīpenti   .pe.   vinayaṃ   avinayoti  dīpenti  .pe.
Abhāsitaṃ   alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpenti
.pe.    bhāsitaṃ   lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti
dīpenti    .pe.    anāciṇṇaṃ    tathāgatena    āciṇṇaṃ   tathāgatenāti
dīpenti    .pe.    āciṇṇaṃ    tathāgatena    anāciṇṇaṃ   tathāgatenāti
dīpenti    .pe.    appaññattaṃ    tathāgatena   paññattaṃ   tathāgatenāti
dīpenti    .pe.    paññattaṃ    tathāgatena   appaññattaṃ   tathāgatenāti
dīpenti   te   bhikkhave   bhikkhū   bahujanāhitāya  paṭipannā  bahujanāsukhāya
bahuno   janassa   anatthāya  ahitāya  dukkhāya  devamanussānaṃ  bahuñca  te
bhikkhave bhikkhū apuññaṃ pasavanti tecimaṃ saddhammaṃ antaradhāpentīti.
                    [1]-
     [133]  Yepi  te  bhikkhave  bhikkhū  adhammaṃ  adhammoti  dīpenti te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
     [134]  Yepi  te  bhikkhave  bhikkhū  dhammaṃ  dhammoti  dīpenti .pe.
Avinayaṃ   avinayoti   dīpenti   .pe.   vinayaṃ   vinayoti  dīpenti  .pe.
Abhāsitaṃ   alapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ  tathāgatenāti  dīpenti
.pe.   bhāsitaṃ   lapitaṃ  tathāgatena  bhāsitaṃ  lapitaṃ  tathāgatenāti  dīpenti
.pe.    anāciṇṇaṃ    tathāgatena    anāciṇṇaṃ   tathāgatenāti   dīpenti
.pe.    āciṇṇaṃ    tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpenti
@Footnote: 1 Ma. dutiyapamādādivaggo dasamo. Yu. adhammādivaggo dasamo.
.pe.    Appaññattaṃ   tathāgatena   appaññattaṃ   tathāgatenāti   dīpenti
.pe.   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti   dīpenti   te
bhikkhave   bhikkhū   bahujanahitāya   paṭipannā   bahujanasukhāya   bahuno  janassa
atthāya   hitāya   sukhāya   devamanussānaṃ   bahuñca   te  bhikkhave  bhikkhū
puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
                  Vaggo 1- ekādasamo.



             The Pali Tipitaka in Roman Character Volume 20 page 25-27. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=131&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=131&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=131&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=131&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1994              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1994              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :