ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                        Kabaḷavaggo
     [841]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivaranti .pe.
     {841.1}    Na    anāhaṭe    kabaḷe   mukhadvāraṃ   vivarissāmīti
sikkhā karaṇīyā.
     Na   anāhaṭe   kabaḷe   mukhadvāraṃ   vivaritabbaṃ  .  yo  anādariyaṃ
paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarati āpatti dukkaṭassa.
     Anāpatti     asañcicca      asatiyā    ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [842]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipanti .pe.
     {842.1}  Na  bhuñjamāno  sabbaṃ  hatthaṃ  mukhe  pakkhipissāmīti sikkhā
karaṇīyā.
     Na   bhuñjamānena   sabbo   hattho   mukhe   pakkhipitabbo  .  yo
anādariyaṃ   paṭicca   bhuñjamāno   sabbaṃ   hatthaṃ   mukhe  pakkhipati  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [843]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sakabaḷena mukhena byāharanti .pe.
     {843.1} Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
     Na   sakabaḷena   mukhena   byāharitabbaṃ   .  yo  anādariyaṃ  paṭicca
Sakabaḷena mukhena byāharati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [844]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū piṇḍukkhepakaṃ bhuñjanti .pe.
     {844.1} Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na  piṇḍukkhepakaṃ  bhuñjitabbaṃ  .  yo  anādariyaṃ  paṭicca  piṇḍukkhepakaṃ
bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
khajjake phalāphale āpadāsu ummattakassa ādikammikassāti.
     [845]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
kabaḷāvacchedakaṃ bhuñjanti .pe.
     {845.1} Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    kabaḷāvacchedakaṃ    bhuñjitabbaṃ   .   yo   anādariyaṃ   paṭicca
kabaḷāvacchedakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
khajjake      phalāphale      uttaribhaṅge     āpadāsu     ummattakassa
ādikammikassāti.
     [846]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
avagaṇḍakārakaṃ bhuñjanti .pe.
     {846.1}         Na        avagaṇḍakārakaṃ        bhuñjissāmīti
Sikkhā karaṇīyā.
     Na   avagaṇḍakārakaṃ   bhuñjitabbaṃ  .  yo  anādariyaṃ  paṭicca  ekato
vā ubhato vā gaṇḍaṃ katvā bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
phalāphale āpadāsu ummattakassa ādikammikassāti.
     [847]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū hatthaniddhūnakaṃ 1- bhuñjanti .pe.
     {847.1} Na hatthaniddhūnakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na  hatthaniddhūnakaṃ  bhuñjitabbaṃ  .  yo  anādariyaṃ  paṭicca  hatthaniddhūnakaṃ
bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
kacavaraṃ    chaḍḍento    hatthaṃ   niddhūnati   2-   āpadāsu   ummattakassa
ādikammikassāti.
     [848]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū sitthāvakārakaṃ bhuñjanti .pe.
     {848.1} Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na  sitthāvakārakaṃ  bhuñjitabbaṃ  .  yo  anādariyaṃ paṭicca sitthāvakārakaṃ
bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
kacavaraṃ    chaḍḍento    sitthaṃ   chaḍḍayati   3-   āpadāsu   ummattakassa
@Footnote: 1 Ma. Yu. hatthaniddhunakaṃ. evamuparipi .  2 Ma. Yu. niddhunati.
@3 Ma. Yu. chaḍḍiyyati.
Ādikammikassāti.
     [849]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
jivhānicchārakaṃ bhuñjanti .pe.
     {849.1} Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    jivhānicchārakaṃ    bhuñjitabbaṃ   .   yo   anādariyaṃ   paṭicca
jivhānicchārakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [850]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū capucapukārakaṃ bhuñjanti .pe.
     {850.1} Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na  capucapukārakaṃ  bhuñjitabbaṃ  .  yo  anādariyaṃ  paṭicca  capucapukārakaṃ
bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
                    Kabaḷavaggo pañcamo.
                         ---------



             The Pali Tipitaka in Roman Character Volume 2 page 550-553. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=841&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=841&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=841&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=841&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=841              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10514              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10514              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :