ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [82]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    bhagavatā    paṭikkhittaṃ    suddhakāḷakānaṃ    eḷakalomānaṃ   santhataṃ
kārāpetunti   [1]-   thokaṃyeva   odātaṃ   ante  ādiyitvā  tatheva
suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ   kārāpenti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā    bhikkhū   thokaṃyeva   odātaṃ   ante   ādiyitvā   tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantīti.
     {82.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Saccaṃ
kira   tumhe   bhikkhave   thokaṃyeva   odātaṃ  ante  ādiyitvā  tatheva
suddhakāḷakānaṃ    eḷakalomānaṃ    santhataṃ    kārāpethāti    .    saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
thokaṃyeva    odātaṃ    ante    ādiyitvā    tatheva    suddhakāḷakānaṃ
eḷakalomānaṃ   santhataṃ   kārāpessatha   netaṃ   moghapurisā   appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {82.2}   navaṃ  pana  bhikkhunā  santhataṃ  kārayamānena  dve  bhāgā
suddhakāḷakānaṃ   eḷakalomānaṃ   ādātababā   tatiyaṃ   odātānaṃ   catutthaṃ
@Footnote: 1 Ma. Yu. te.
Gocariyānaṃ   .   anādā   ce   bhikkhu   dve   bhāge   suddhakāḷakānaṃ
eḷakalomānaṃ    tatiyaṃ   odātānaṃ   catutthaṃ   gocariyānaṃ   navaṃ   santhataṃ
kārāpeyya nissaggiyaṃ pācittiyanti.
     [83]  Navaṃ  nāma  karaṇaṃ  upādāya vuccati. Santhataṃ nāma santharitvā
kataṃ  hoti  avāyimaṃ  .  kārayamānenāti karonto vā kārāpento vā.
Dve   bhāgā   suddhakāḷakānaṃ   eḷakalomānaṃ   ādātabbāti  dhārayitvā
dve   tulā   suddhakāḷakānaṃ   eḷakalomānaṃ  1-  ādātabbā  .  tatiyaṃ
odātānanti tulaṃ odātānaṃ. Catutthaṃ gocariyānanti tulaṃ gocariyānaṃ.
     {83.1}  Anādā  ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ
tatiyaṃ   odātānaṃ   catutthaṃ   gocariyānanti   anādiyitvā   [2]-   tulaṃ
odātānaṃ  tulaṃ  gocariyānaṃ  navaṃ  santhataṃ karoti vā kārāpeti vā payoge
dukkaṭaṃ   paṭilābhena   nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa
vā  puggalassa  vā  .  evañca  pana  bhikkhave nissajjitabbaṃ .pe. Idaṃ me
bhante   santhataṃ   anādiyitvā   [2]-  tulaṃ  odātānaṃ  tulaṃ  gocariyānaṃ
kārāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Āyasmato dammīti.
     [84]    Attanā   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   attanā   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   parehi   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .  2 Ma. dve tule suddhakāḷakānaṃ eḷakalomānaṃ.
Pācittiyaṃ  .  parehi  vippakataṃ  parehi  pariyosāpeti nissaggiyaṃ pācittiyaṃ.
Aññassatthāya  karoti  vā  kārāpeti  vā  āpatti  dukkaṭassa. Aññena
kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.
     [85]  Anāpatti  tulaṃ  odātānaṃ  tulaṃ gocariyānaṃ ādiyitvā karoti
bahutaraṃ    odātānaṃ   bahutaraṃ   gocariyānaṃ   ādiyitvā   karoti   suddhaṃ
odātānaṃ  suddhaṃ  gocariyānaṃ  ādiyitvā  karoti  vitānaṃ  vā  bhummattharaṇaṃ
vā   sāṇipākāraṃ   vā   bhisiṃ  vā  bimbohanaṃ  vā  karoti  ummattakassa
ādikammikassāti.
                    Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 68-70. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=82&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=82&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=82&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=82&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4579              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4579              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :