ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [784]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  bhikkhū  kulesu  nimantitā
bhuñjanti   .   chabbaggiyā   bhikkhuniyo  chabbaggiyānaṃ  bhikkhūnaṃ  vosāsantiyo
ṭhitā   honti   idha   sūpaṃ   detha  idha  odanaṃ  dethāti  .  chabbaggiyā
bhikkhū   yāvadatthaṃ   bhuñjanti   .  aññe  bhikkhū  na  cittarūpaṃ  bhuñjanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ    hi    nāma   chabbaggiyā   bhikkhū   bhikkhuniyo   vosāsantiyo   na
nivāressantīti    .pe.    saccaṃ    kira   tumhe   bhikkhave   bhikkhuniyo
vosāsantiyo  na  nivārethāti  .  saccaṃ  bhagavāti . Vigarahi buddho bhagavā
kathaṃ  hi  nāma  tumhe  moghapurisā  bhikkhuniyo  vosāsantiyo na nivāressatha
netaṃ    moghapurisā    appasannānaṃ    vā   pasādāya   pasannānaṃ   vā
bhiyyobhāvāya    .pe.    evañca    pana    bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {784.1}  bhikkhū  paneva kulesu nimantitā bhuñjanti. Tatra ce [1]-
bhikkhunī  vosāsamānarūpā  ṭhitā  hoti  idha  sūpaṃ detha idha odanaṃ dethāti.
Tehi   bhikkhūhi   sā  bhikkhunī  apasādetabbā  apasakka  tāva  bhagini  yāva
bhikkhū   bhuñjantīti   .   ekassapi  ce  2-  bhikkhuno  nappaṭibhāseyya  taṃ
bhikkhuniṃ   apasādetuṃ   apasakka   tāva   bhagini   yāva   bhikkhū   bhuñjantīti
@Footnote: 1 Ma. sā .  2 Ma. Yu. ekassa cepi. evamuparipi.
Paṭidesetabbaṃ   tehi   bhikkhūhi   gārayhaṃ   āvuso   dhammaṃ   āpajjimhā
asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemāti.
     [785]   Bhikkhū   paneva   kulesu  nimantitā  bhuñjantīti  kulaṃ  nāma
cattāri    kulāni    khattiyakulaṃ   brāhmaṇakulaṃ   vessakulaṃ   suddakulaṃ  .
Nimantitā    bhuñjantīti    pañcannaṃ    bhojanānaṃ    aññatarena   bhojanena
nimantitā   bhuñjanti   .   bhikkhunī   nāma   ubhatosaṅghe  upasampannā .
Vosāsantī     nāma    yathāmittatā    yathāsandiṭṭhatā    yathāsambhattatā
yathāsamānupajjhāyakatā    yathāsamānācariyakatā    idha   sūpaṃ   detha   idha
odanaṃ dethāti ayaṃ 1- vosāsantī nāma.
     {785.1}   Tehi  bhikkhūhīti  bhuñjamānehi  bhikkhūhi  .  sā  bhikkhunīti
yā  sā  vosāsantī  bhikkhunī  .  tehi  bhikkhūhi  sā bhikkhunī apasādetabbā
apasakka  tāva  bhagini  yāva  bhikkhū  bhuñjantīti  .  ekassapi  ce  bhikkhuno
anapasādite    2-    khādissāmi   bhuñjissāmīti   paṭiggaṇhāti   āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
     [786]    Upasampannāya    upasampannasaññī    vosāsantiyā    na
nivāreti    āpatti    pāṭidesanīyassa    .   upasampannāya   vematiko
vosāsantiyā   na   nivāreti  āpatti  pāṭidesanīyassa  .  upasampannāya
anupasampannasaññī      vosāsantiyā      na      nivāreti     āpatti
pāṭidesanīyassa.
     {786.1}  Ekatoupasampannāya  vosāsantiyā  na nivāreti āpatti
dukkaṭassa   .   anupasampannāya   upasampannasaññī   āpatti  dukkaṭassa .
@Footnote: 1 Ma. esā .  2 Ma. Yu. anapasādito.
Anupasampannāya    vematiko    āpatti   dukkaṭassa   .   anupasampannāya
anupasampannasaññī anāpatti.
     [787]   Anāpatti   attano   bhattaṃ  dāpeti  na  deti  aññesaṃ
bhattaṃ  deti  na  dāpeti  yaṃ  na  dinnaṃ  taṃ  dāpeti  yattha  na dinnaṃ tattha
dāpeti   sabbesaṃ   samakaṃ   dāpeti   sikkhamānā   vosāsati   sāmaṇerī
vosāsati     pañca     bhojanāni     ṭhapetvā    sabbattha    anāpatti
ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                          ---------



             The Pali Tipitaka in Roman Character Volume 2 page 518-520. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=784&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=784&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=784&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=784&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=784              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10317              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10317              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :