ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page507.

Aṭṭhamasikkhāpadaṃ [768] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavatā bhikkhūnaṃ kaṇḍupaṭicchādī 1- anuññātā hoti . chabbaggiyā bhikkhū bhagavatā kaṇḍupaṭicchādī anuññātāti appamāṇikāyo kaṇḍupaṭicchādiyo dhārenti puratopi pacchatopi ākaḍḍhantā āhiṇḍanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāressantīti .pe. saccaṃ kira tumhe bhikkhave appamāṇikāyo kaṇḍupaṭicchādiyo dhārethāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā appamāṇikāyo kaṇḍupaṭicchādiyo dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {768.1} kaṇḍupaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā . tatridaṃ pamāṇaṃ dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo . taṃ atikkāmayato chedanakaṃ pācittiyanti. [769] Kaṇḍupaṭicchādī nāma yassa adhonābhi ubbhajānumaṇḍalaṃ kaṇḍu vā piḷakā vā assāvo vā thallukacchā 2- vā ābādho tassa paṭicchādanatthāya . kārayamānenāti karonto vā kārāpento @Footnote: 1 Ma. kañḍupaṭicchādi. evamuparipi . 2 Ma. thullakacchu.

--------------------------------------------------------------------------------------------- page508.

Vā . pamāṇikā kāretabbā . tatridaṃ pamāṇaṃ dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo . taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [770] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [771] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 507-508. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=768&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=768&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=768&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=768&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=768              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10261              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10261              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :