ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [768]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhagavatā
bhikkhūnaṃ    kaṇḍupaṭicchādī    1-    anuññātā    hoti   .   chabbaggiyā
bhikkhū     bhagavatā     kaṇḍupaṭicchādī     anuññātāti     appamāṇikāyo
kaṇḍupaṭicchādiyo     dhārenti     puratopi     pacchatopi    ākaḍḍhantā
āhiṇḍanti   .   ye   te   bhikkhū   appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhū  appamāṇikāyo
kaṇḍupaṭicchādiyo   dhāressantīti   .pe.   saccaṃ   kira   tumhe  bhikkhave
appamāṇikāyo   kaṇḍupaṭicchādiyo   dhārethāti   .   saccaṃ   bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  appamāṇikāyo
kaṇḍupaṭicchādiyo    dhāressatha    netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {768.1}     kaṇḍupaṭicchādiṃ     pana    bhikkhunā    kārayamānena
pamāṇikā    kāretabbā    .    tatridaṃ    pamāṇaṃ    dīghaso   catasso
vidatthiyo   sugatavidatthiyā   tiriyaṃ   dve  vidatthiyo  .  taṃ  atikkāmayato
chedanakaṃ pācittiyanti.
     [769]   Kaṇḍupaṭicchādī   nāma   yassa   adhonābhi  ubbhajānumaṇḍalaṃ
kaṇḍu   vā  piḷakā  vā  assāvo  vā  thallukacchā  2-  vā  ābādho
tassa  paṭicchādanatthāya  .  kārayamānenāti  karonto  vā  kārāpento
@Footnote: 1 Ma. kañḍupaṭicchādi. evamuparipi .  2 Ma. thullakacchu.
Vā   .   pamāṇikā   kāretabbā   .  tatridaṃ  pamāṇaṃ  dīghaso  catasso
vidatthiyo   sugatavidatthiyā   tiriyaṃ  dve  vidatthiyo  .  taṃ  atikkāmetvā
karoti   vā   kārāpeti   vā   payoge  dukkaṭaṃ  paṭilābhena  chinditvā
pācittiyaṃ desetabbaṃ.
     [770]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [771]   Anāpatti   pamāṇikaṃ   karoti   ūnakaṃ   karoti   aññena
kataṃ    pamāṇātikkantaṃ    paṭilabhitvā    chinditvā    paribhuñjati    vitānaṃ
vā   bhummattharaṇaṃ   vā   sāṇipākāraṃ   vā   bhisiṃ   vā  bimbohanaṃ  vā
karoti ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 507-508. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=768&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=768&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=768&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=768&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=768              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10261              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10261              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :