ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [768]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhagavatā
bhikkhūnaṃ    kaṇḍupaṭicchādī    1-    anuññātā    hoti   .   chabbaggiyā
bhikkhū     bhagavatā     kaṇḍupaṭicchādī     anuññātāti     appamāṇikāyo
kaṇḍupaṭicchādiyo     dhārenti     puratopi     pacchatopi    ākaḍḍhantā
āhiṇḍanti   .   ye   te   bhikkhū   appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhū  appamāṇikāyo
kaṇḍupaṭicchādiyo   dhāressantīti   .pe.   saccaṃ   kira   tumhe  bhikkhave
appamāṇikāyo   kaṇḍupaṭicchādiyo   dhārethāti   .   saccaṃ   bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  appamāṇikāyo
kaṇḍupaṭicchādiyo    dhāressatha    netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {768.1}     kaṇḍupaṭicchādiṃ     pana    bhikkhunā    kārayamānena
pamāṇikā    kāretabbā    .    tatridaṃ    pamāṇaṃ    dīghaso   catasso
vidatthiyo   sugatavidatthiyā   tiriyaṃ   dve  vidatthiyo  .  taṃ  atikkāmayato
chedanakaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 507. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=768&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=768&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=768&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=768&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=768              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10261              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10261              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :