ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page493.

Tatiyasikkhāpadaṃ [744] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ [1]- surākathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sanayakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ surākathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā seyyathāpi gihī kāmabhoginoti. {744.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū @Footnote: 1 Ma. Yu. purisakathaṃ. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page494.

Vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessati seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vāti .pe. saccaṃ kira tumhe bhikkhave vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathetha seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessatha seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {744.2} yo pana bhikkhu vikāle gāmaṃ paviseyya pācittiyanti. {744.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [745] Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu . Manussā te bhikkhū passitvā etadavocuṃ pavisatha bhanteti . Athakho te bhikkhū bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitunti kukkuccāyantā na pavisiṃsu . corā te bhikkhū acchindiṃsu. Athakho te bhikkhū sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave

--------------------------------------------------------------------------------------------- page495.

Āpucchā vikāle gāmaṃ pavisituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {745.1} yo pana bhikkhu anāpucchā vikāle gāmaṃ paviseyya pācittiyanti. {745.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [746] Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi . Manussā taṃ bhikkhuṃ passitvā etadavocuṃ pavisatha bhanteti . athakho so bhikkhu bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi . corā taṃ bhikkhuṃ acchindiṃsu . athakho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā vikāle gāmaṃ pavisituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {746.1} yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya pācittiyanti. {746.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [747] Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti . aññataro bhikkhu aggiṃ āharissāmīti gāmaṃ gacchati . Athakho so bhikkhu bhagavatā paṭikkhittaṃ santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi . bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page496.

Ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {747.1} yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā pācittiyanti. [748] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . santo nāma bhikkhu sakkā hoti āpucchā pavisituṃ . asanto nāma bhikkhu na sakkā hoti āpucchā pavisituṃ . Vikālo nāma majjhantike vītivatte yāva aruṇuggamanā . gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa . aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa . aññatra tathārūpā accāyikā karaṇīyāti ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ. [749] Vikāle vikālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa . vikāle vematiko santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa . Vikāle kālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa . kāle

--------------------------------------------------------------------------------------------- page497.

Vikālasaññī āpatti dukkaṭassa . kāle vematiko āpatti dukkaṭassa. Kāle kālasaññī anāpatti. [750] Anāpatti tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ āpucchā pavisati asantaṃ bhikkhuṃ anāpucchā pavisati antarārāmaṃ 1- gacchati bhikkhunūpassayaṃ gacchati titthiyaseyyaṃ gacchati paṭikkamanaṃ gacchati gāmena maggo hoti āpadāsu ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Yu. antarāgāmaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 493-497. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=744&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=744&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=744&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=744&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=744              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10207              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10207              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :