ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [711]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   pesalehi   bhikkhūhi   saddhiṃ   bhaṇḍanti   .   pesalā  bhikkhū  evaṃ
vadenti   alajjino   ime   āvuso   chabbaggiyā   bhikkhū   na   sakkā
imehi   saha   bhaṇḍitunti   .   chabbaggiyā   bhikkhū  evaṃ  vadenti  kissa
tumhe   āvuso  amhe  alajjivādena  pāpethāti  .  kahaṃ  pana  tumhe
āvuso   assutthāti   .   mayaṃ   āyasmantānaṃ  upassutiṃ  tiṭṭhamhāti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū  bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ    upassutiṃ   tiṭṭhissantīti   .pe.   saccaṃ   kira   tumhe
bhikkhave   bhikkhūnaṃ   bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ  upassutiṃ
tiṭṭhathāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma tumhe
moghapurisā     bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ    vivādāpannānaṃ
upassutiṃ     tiṭṭhissatha     netaṃ     moghapurisā     appasannānaṃ    vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {711.1}   yo   pana   bhikkhu  bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ   upassutiṃ   tiṭṭheyya  yaṃ  ime  bhaṇissanti  taṃ  sossāmīti
etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 467. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=711&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=711&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=711&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=711&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=711              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10088              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10088              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :