ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page452.

Dutiyasikkhāpadaṃ [685] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati . bhikkhū bhagavā kho anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati handa mayaṃ āvuso āyasmato upālissa santike vinayaṃ pariyāpuṇāmāti . te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. {685.1} Athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi etarahi kho āvuso bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti sace ime vinaye pakataññuno bhavissanti amhe [1]- yathicchakaṃ [2]- ākaḍḍhissanti parikaḍḍhissanti handa mayaṃ āvuso vinayaṃ vivaṇṇemāti . athakho chabbaggiyā bhikkhū bhikkhū upasaṅkamitvā evaṃ vadenti 3- kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ @Footnote: 1 Ma. yenicchakaṃ . 2 Ma. yāvadicchakaṃ . 3 Ma. Yu. vadanti.

--------------------------------------------------------------------------------------------- page453.

Hi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇessantīti .pe. saccaṃ kira tumhe bhikkhave vinayaṃ vivaṇṇethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā vinayaṃ vivaṇṇessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {685.2} yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti sikkhāpadavivaṇṇanake 1- pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 452-453. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=685&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=685&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=685&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=685&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=685              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :