ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [669]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    jānaṃ   tathāvādinā   ariṭṭhena   bhikkhunā   akaṭānudhammena   taṃ
diṭṭhiṃ    appaṭinissaṭṭhena    saddhiṃ    sambhuñjantipi    saṃvasantipi    sahāpi
seyyaṃ  kappenti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  jānaṃ  tathāvādinā
ariṭṭhena   bhikkhunā   akaṭānudhammena   taṃ   diṭṭhiṃ  appaṭinissaṭṭhena  saddhiṃ
sambhuñjissantipi    saṃvasissantipi   sahāpi   seyyaṃ   kappessantīti   .pe.
Saccaṃ   kira   tumhe   bhikkhave   jānaṃ   tathāvādinā  ariṭṭhena  bhikkhunā
akaṭānudhammena    taṃ    diṭṭhiṃ    appaṭinissaṭṭhena    saddhiṃ   sambhuñjathāpi
saṃvasathāpi   sahāpi   seyyaṃ   kappethāti   .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  jānaṃ  tathāvādinā
ariṭṭhena   bhikkhunā   akaṭānudhammena   taṃ   diṭṭhiṃ  appaṭinissaṭṭhena  saddhiṃ
sambhuñjissathāpi    saṃvasissathāpi    sahāpi    seyyaṃ    kappessatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {669.1}  yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ
diṭṭhiṃ  appaṭinissaṭṭhena  saddhiṃ  sambhuñjeyya  vā  saṃvaseyya  vā  saha  vā
Seyyaṃ kappeyya pācittiyanti.
     [670]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  jānāti  nāma  sāmaṃ  vā  jānāti aññe
vā   tassa  ārocenti  so  vā  āroceti  .  tathāvādināti  tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  evaṃvādinā .
Akaṭānudhammo    nāma    ukkhitto    anosārito    .    taṃ    diṭṭhiṃ
appaṭinissaṭṭhena   saddhinti   etaṃ   diṭṭhiṃ   appaṭinissaṭṭhena   saddhiṃ  .
Sambhuñjeyya   vāti   sambhogo   nāma   dve  sambhogā  āmisasambhogo
ca   dhammasambhogo   ca   .   āmisasambhogo   nāma  āmisaṃ  deti  vā
paṭiggaṇhāti    vā   āpatti   pācittiyassa   .   dhammasambhogo   nāma
uddisati   vā   uddisāpeti  vā  .  padena  uddisati  vā  uddisāpeti
vā   pade   pade   āpatti   pācittiyassa  .  akkharāya  uddisati  vā
uddasāpeti   vā   akkharakkharāya   āpatti   pācittiyassa  .  saṃvaseyya
vāti   ukkhittakena   saddhiṃ   uposathaṃ  vā  pavāraṇaṃ  vā  saṅghakammaṃ  vā
karoti  āpatti  pācittiyassa  .  saha  vā seyyaṃ kappeyyāti ekacchanne
ukkhittake   nipanne   bhikkhu   nipajjati   āpatti  pācittiyassa  .  bhikkhu
nipanne   ukkhittako   nipajjati   āpatti   pācittiyassa   .  ubho  vā
nipajjanti   āpatti   pācittiyassa   .   uṭṭhahitvā   punappunaṃ   nipajjati
āpatti pācittiyassa.
     [671]   Ukkhittake   ukkhittakasaññī   sambhuñjati  vā  saṃvasati  vā
saha  vā  seyyaṃ  kappeti  āpatti  pācittiyassa  .  ukkhittake vematiko
sambhuñjati  vā  saṃvasati  vā  saha  vā  seyyaṃ kappeti āpatti dukkaṭassa.
Ukkhittake   anukkhittakasaññī   sambhuñjati   vā   saṃvasati   vā   saha  vā
seyyaṃ   kappeti   anāpatti   .   anukkhittake   ukkhittakasaññī  āpatti
dukkaṭassa  .  anukkhittake  vematiko  āpatti  dukkaṭassa  .  anukkhittake
anukkhittakasaññī anāpatti.
     [672]   Anāpatti   anukkhittoti  jānāti  ukkhitto  osāritoti
jānāti   ukkhitto   1-  taṃ  diṭṭhiṃ  paṭinissaṭṭhoti  jānāti  ummattakassa
ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 438-440. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=669&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=669&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=669&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=669&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=669              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9826              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :