ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [619]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhū   ca   paribbājakā   ca   sāketā   sāvatthiṃ  addhānamaggapaṭipannā
honti   .   antarāmagge   corā   nikkhamitvā   te   acchindiṃsu  .
Sāvatthiyā   rājabhaṭā   nikkhamitvā   te   core   sabhaṇḍe   gahetvā
bhikkhūnaṃ    santike   dūtaṃ   pāhesuṃ   āgacchantu   bhaddantā   sakaṃ   sakaṃ
cīvaraṃ   sañjānitvā   gaṇhantūti  .  bhikkhū  cīvaraṃ  1-  na  sañjānanti .
Manussā   2-   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  bhaddantā
attano    attano    cīvaraṃ   na   sañjānissantīti   .   assosuṃ   kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {619.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
bhikkhūnaṃ   tadanucchavikaṃ   tadanulomikaṃ   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase
paṭicca     saṅghasuṭṭhutāya     saṅghaphāsutāya     .pe.    saddhammaṭṭhitiyā
vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {619.2}   navaṃ  pana  bhikkhunā  cīvaralābhena  tiṇṇaṃ  dubbaṇṇakaraṇānaṃ
aññataraṃ   dubbaṇṇakaraṇaṃ   ādātabbaṃ   nīlaṃ   vā   kaddamaṃ  vā  kāḷasāmaṃ
vā  .  anādā  ce  bhikkhu  tiṇṇaṃ  dubbaṇṇakaraṇānaṃ  aññataraṃ  dubbaṇṇakaraṇaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. te.
Navaṃ cīvaraṃ paribhuñjeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 404-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=619&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=619&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=619&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=619&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=619              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9607              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9607              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :