ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page393.

Pañcamasikkhāpadaṃ [598] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiye bhikkhū bhiṃsāpenti . te bhiṃsāpiyamānā rodanti. Bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti . ime āvuso chabbaggiyā bhikkhū amhe bhiṃsāpentīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhū 1- bhiṃsāpessantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhū 2- bhiṃsāpethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhū 3- bhiṃsāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {598.1} yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya pācittiyanti. [599] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhunti aññaṃ bhikkhuṃ. {599.1} Bhiṃsāpeyyāti upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati bhāyeyya vā so na vā bhāyeyya āpatti pācittiyassa . corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati bhāyeyya vā @Footnote:1-2-3 Ma. bhikkhuṃ.

--------------------------------------------------------------------------------------------- page394.

So na vā bhāyeyya āpatti pācittiyassa. [600] Upasampanne upasampannasaññī bhiṃsāpeti āpatti pācittiyassa . upasampanne vematiko bhiṃsāpeti āpatti pācittiyassa . upasampanne anupasampannasaññī bhiṃsāpeti āpatti pācittiyassa. [601] Upasampanno 1- anupasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa . corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa. [602] Anupasampanne upasampannasaññī āpatti dukkaṭassa . Anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [603] Anāpatti na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 393-394. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=598&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=598&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=598&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=598&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9579              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9579              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :