ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [571]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   dvirattatirattaṃ   1-   senāya   vasamānā   uyyodhikaṃpi   balaggaṃpi
senābyūhaṃpi    anīkadassanaṃpi    gacchanti    .    aññataropi   chabbaggiyo
bhikkhu   uyyodhikaṃ   gantvā   kaṇḍena   paṭividdho  hoti  .  manussā  taṃ
bhikkhuṃ   upphaṇḍesuṃ   kacci   bhante   suyuddhaṃ   ahosi  kati  te  lakkhāni
laddhānīti   .   so   bhikkhu   tehi   manussehi   upphaṇḍiyamāno   maṅku
ahosi   .   manussā   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma
samaṇā      sakyaputtiyā      uyyodhikaṃ     dassanāya     āgacchissanti
amhākampi    alābhā    amhākampi    dulladdhaṃ   ye   mayaṃ   ājīvassa
hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmāti.
     {571.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .    ye   te   bhikkhū   appicchā   .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū    uyyodhikaṃ    dassanāya    gacchissantīti    .pe.    saccaṃ   kira
tumhe   bhikkhave   uyyodhikaṃ  dassanāya  gacchathāti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  uyyodhikaṃ
dassanāya     gacchissatha     netaṃ     moghapurisā    appasannānaṃ    vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
@Footnote: 1 Ma. dirattatirattaṃ. evamuparipi.
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {571.2}   dvirattatirattañce  bhikkhu  senāya  vasamāno  uyyodhakaṃ
vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ  vā gaccheyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 379-380. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=571&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=571&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=571&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=571&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=571              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9495              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9495              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :