ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [562]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  rājā  pasenadi
kosalo   senāya   abbhuyyāto   hoti   .  chabbaggiyā  bhikkhū  uyyuttaṃ
senaṃ   dassanāya   agamaṃsu   .   addasā  kho  rājā  pasenadi  kosalo
chabbaggiye   bhikkhū   dūrato   va   āgacchante  disvāna  pakkosāpetvā
etadavoca   kissa   tumhe   bhante   āgatatthāti  .  mahārājānaṃ  mayaṃ
daṭṭhukāmāti   .   kiṃ   bhante   maṃ  diṭṭhena  yuddhābhinandinaṃ  nanu  bhagavā
passitabboti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi
nāma   samaṇā   sakyaputtiyā   uyyuttaṃ   senaṃ   dassanāya  āgacchissanti
amhākampi    alābhā    amhākampi    dulladdhaṃ   ye   mayaṃ   ājīvassa
hetu puttadārassa kāraṇā senāya āgacchāmāti.
     {562.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
uyyuttaṃ   senaṃ   dassanāya   gacchissantīti   .pe.   saccaṃ   kira  tumhe
bhikkhave   uyyuttaṃ   senaṃ   dassanāya   gacchathāti  .  saccaṃ  bhagavāti .
Vigarahi    buddho    bhagavā    kathaṃ    hi    nāma   tumhe   moghapurisā
uyyuttaṃ     senaṃ     dassanāya     gacchissatha     netaṃ     moghapurisā
appasannānaṃ     vā     pasādāya    pasannānaṃ    vā    bhiyyobhāvāya

--------------------------------------------------------------------------------------------- page375.

.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {562.2} yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya pācittiyanti. {562.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [563] Tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti . so tassa bhikkhuno santike dūtaṃ pāhesi ahaṃ hi senāya gilāno āgacchatu bhaddanto icchāmi bhaddantassa āgatanti . athakho tassa bhikkhuno etadahosi bhagavā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ na uyyuttaṃ senaṃ dassāya gantabbanti ayañca me mātulo senāya gilāno kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tathārūpapaccayā senaṃ gantuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {563.1} yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpapaccayā pācittiyanti. [564] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā . senā nāma hatthī assā rathā patti 1- . dvādasapuriso hatthī . tipuriso asso . Catupuriso ratho . cattāro purisā sarahatthā patti . Dassanāya gacchati āpatti dukkaṭassa . yattha ṭhito passati @Footnote: 1 Ma. pattī.

--------------------------------------------------------------------------------------------- page376.

Āpatti pācittiyassa . dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa . aññatra tathārūpapaccayāti ṭhapetvā tathārūpapaccayaṃ. [565] Uyyutte uyyuttasaññī dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa . uyyutte vematiko dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa . Uyyutte anuyyuttasaññī dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa. {565.1} Ekamekaṃ dassanāya gacchati āpatti dukkaṭassa . Yattha ṭhito passati āpatti dukkaṭassa . dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa . anuyyutte uyyuttasaññī āpatti dukkaṭassa . anuyyutte vematiko āpatti dukkaṭassa . Anuyyutte anuyyuttasaññī anāpatti. [566] Anāpatti ārāme ṭhito passati bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati paṭipathaṃ gacchanto passati tathārūpapaccayā āpadāsu ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page377.

Navamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 374-377. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=562&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=562&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=562&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=562&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=562              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9467              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9467              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :