ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [555]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  mahānāmassa sakkassa bhesajjaṃ
ussannaṃ  hoti  .  athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  icchāmahaṃ  bhante
saṅghaṃ  cātumāsaṃ  bhesajjena  pavāretunti  .  sādhu  sādhu mahānāma tenahi
tvaṃ  mahānāma  saṅghaṃ cātumāsaṃ bhesajjena pavārehīti. Bhikkhū kukkuccāyantā
nādhivāsenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
cātumāsapaccayapavāraṇaṃ sāditunti.
     {555.1}  Tena  kho  pana  samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva
bhesajjaṃ  viññāpenti  .  tatheva  mahānāmassa  sakkassa  bhesajjaṃ  ussannaṃ
hoti   .   dutiyampi  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  icchāmahaṃ  bhante
saṅghaṃ  aparaṃpi  cātumāsaṃ  bhesajjena  pavāretunti  .  sādhu sādhu mahānāma
tenahi  tvaṃ  mahānāma  saṅghaṃ  aparaṃpi  cātumāsaṃ  bhesajjena  pavārehīti.
Bhikkhū  kukkuccāyantā  nādhivāsenti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave puna pavāraṇaṃpi sāditunti.
     {555.2}  Tena  kho  pana  samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva
bhesajjaṃ  viññāpenti  .  tatheva  mahānāmassa  sakkassa  bhesajjaṃ  ussannaṃ
hoti   .   tatiyampi  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  mahānāmo  sakko  bhagavantaṃ  etadavoca  icchāmahaṃ  bhante
saṅghaṃ  yāvajīvaṃ  bhesajjena  pavāretunti  .  sādhu  sādhu  mahānāma tenahi
tvaṃ   mahānāma   saṅghaṃ   yāvajīvaṃ   bhesajjena   pavārehīti   .   bhikkhū
kukkuccāyantā   nādhivāsenti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave niccapavāraṇaṃpi sāditunti.



             The Pali Tipitaka in Roman Character Volume 2 page 368-369. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=555&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=555&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=555&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=555&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=555              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9451              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9451              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :