ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [494]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  kāṇamātā
upāsikā   saddhā   hoti   pasannā   .   kāṇā   gāmake  aññatarassa
purisassa   dinnā  hoti  .  athakho  kāṇā  mātugharaṃ  agamāsi  kenacideva
karaṇīyena    .   athakho   kāṇāya   sāmiko   kāṇāya   santike   dūtaṃ
pāhesi   āgacchatu   kāṇā   icchāmi   kāṇāya   āgatanti  .  athakho
kāṇamātā   upāsikā   kismiṃ   viya   rittahatthaṃ   gantunti  pūvaṃ  paci .
Pakke   pūve   aññataro   piṇḍacāriko   bhikkhu  kāṇamātāya  upāsikāya
nivesanaṃ pāvisi.
     {494.1}   Athakho   kāṇamātā   upāsikā   tassa  bhikkhuno  pūvaṃ
dāpesi   .   so   nikkhamitvā   aññassa   ācikkhi   .  tassāpi  pūvaṃ
dāpesi   .   so   nikkhamitvā   aññassa   ācikkhi   .  tassāpi  pūvaṃ
dāpesi   .   yathāpaṭiyattaṃ   pūvaṃ   parikkhayaṃ   agamāsi  .  dutiyampi  kho
kāṇāya   sāmiko   kāṇāya   santike   dūtaṃ  pāhesi  āgacchatu  kāṇā
icchāmi   kāṇāya   āgatanti   .   dutiyampi  kho  kāṇamātā  upāsikā
kismiṃ   viya   rittahatthaṃ   gantunti  pūvaṃ  paci  .  pakke  pūve  aññataro
piṇḍacāriko    bhikkhu   kāṇamātāya   upāsikāya   nivesanaṃ   pāvisi  .
Athakho    kāṇamātā   upāsikā   tassa   bhikkhuno   pūvaṃ   dāpesi  .
So      nikkhamitvā      aññassa      ācikkhi      .      tassāpi
Pūvaṃ   dāpesi   .  so  nikkhamitvā  aññassa  ācikkhi  .  tassāpi  pūvaṃ
dāpesi  .  yathāpaṭiyattaṃ  pūvaṃ  parikkhayaṃ  agamāsi  .  tatiyampi kho kāṇāya
sāmiko   kāṇāya   santike   dūtaṃ   pāhesi  āgacchatu  kāṇā  icchāmi
kāṇāya    āgataṃ   sace   kāṇā   nāgamissati   ahaṃ   aññaṃ   pajāpatiṃ
ānessāmīti   .   tatiyampi   kho   kāṇamātā   upāsikā   kismiṃ  viya
rittahatthaṃ   gantunti   pūvaṃ  paci  .  pakke  pūve  aññataro  piṇḍacāriko
bhikkhu   kāṇamātāya   upāsikāya  nivesanaṃ  pāvisi  .  athakho  kāṇamātā
upāsikā   tassa   bhikkhuno   pūvaṃ  dāpesi  .  so  nikkhamitvā  aññassa
ācikkhi  .  tassāpi  pūvaṃ  dāpesi  .  so nikkhamitvā aññassa ācikkhi.
Tassāpi  pūvaṃ  dāpesi  .  yathāpaṭiyattaṃ  pūvaṃ  parikkhayaṃ  agamāsi . Athakho
kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi.
     {494.2}  Assosi  kho  kāṇā  tena  kira purisena aññā pajāpati
ānītāti   .   sā   rodantī  aṭṭhāsi  .  athakho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   kāṇamātāya  upāsikāya  nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
kāṇamātā    upāsikā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho    kāṇamātaraṃ    upāsikaṃ    bhagavā   etadavoca   kissāyaṃ   kāṇā
rodatīti    .    athakho    kāṇamātā   upāsikā   bhagavato   etamatthaṃ
ārocesi    .    athakho    bhagavā    kāṇamātaraṃ   upāsikaṃ   dhammiyā
Kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 2 page 322-324. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=494&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=494&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=494&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=494&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=494              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8348              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8348              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :