ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page298.

Navamasikkhāpadaṃ [461] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena thullanandā bhikkhunī aññatarassa kulassa kulupikā hoti niccabhattikā . tena ca gahapatinā therā bhikkhū nimantitā honti. {461.1} Athakho thullanandā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā taṃ gahapatiṃ etadavoca kimidaṃ gahapati pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyattanti . therā mayā ayye nimantitāti . ke pana te gahapati therāti . ayyo sārīputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhito ayyo mahākappino ayyo mahācundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhuloti . Kiṃ pana tvaṃ gahapati mahānāge tiṭṭhamāne cetake nimantesīti . Ke pana te ayye mahānāgāti . ayyo devadatto ayyo kokāliko ayyo katamorakatissako 1- ayyo khaṇḍadeviyā putto ayyo samuddadattoti . ayañcarahi thullanandāya bhikkhuniyā antarā kathā vippakatā . atha [2]- therā bhikkhū pavisiṃsu. Saccaṃ mahānāgā kho tayā gahapati nimantitāti . idāneva kho tvaṃ ayye cetake akāsi @Footnote: 1 Ma. kaṭamodakatissako . 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page299.

Idāni mahānāgeti gehato 1- ca nikkaḍḍhi niccabhattañca upacchindi 2-. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissatīti .pe. saccaṃ kira tvaṃ devadatta jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {461.2} yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya pācittiyanti. {461.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 2 page 298-299. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=461&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=461&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=461&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=461&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=461              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :