ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [42]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āyasmato
udāyissa   purāṇadutiyikā  bhikkhunīsu  pabbajitā  hoti  .  sā  bhikkhunī  1-
āyasmato   udāyissa   santike   abhikkhaṇaṃ   āgacchati   .   āyasmāpi
udāyi  2-  tassā  bhikkhuniyā  santike  abhikkhaṇaṃ  gacchati . Tena kho pana
samayena   āyasmā   udāyi   tassā   bhikkhuniyā   santike  bhattavissaggaṃ
karoti    .    athakho   āyasmā   udāyi   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    yena    sā    bhikkhunī   tenupasaṅkami   upasaṅkamitvā
tassā   bhikkhuniyā   purato   aṅgajātaṃ   vivaritvā   āsane   nisīdi .
Sāpi   kho   bhikkhunī   āyasmato  udāyissa  purato  aṅgajātaṃ  vivaritvā
āsane nisīdi.
     {42.1}  Athakho  āyasmā  udāyi sāratto va 3- tassā bhikkhuniyā
aṅgajātaṃ  upanijjhāyi  .  tassa  aṅgajātato  4-  asuci  mucci . Athakho
āyasmā   udāyi   taṃ   bhikkhuniṃ   etadavoca  gaccha  bhagini  udakaṃ  āhara
antaravāsakaṃ  dhovissāmīti  .  āharayya  ahameva dhovissāmīti. Athakho 5-
sā  bhikkhunī  tassa  5-  taṃ  asuciṃ  ekadesaṃ  mukhena  aggahesi  ekadesaṃ
aṅgajāte     pakkhipi     .     sā    tena    gabbhaṃ    gaṇhi   .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. udāyī. evamuparipi .  3 Ma. Yu. sāratto.
@4 Ma. Yu. ayaṃ pāṭho natthi .  5-5 Ma. Yu. ime pāṭhā natthi.
Bhikkhuniyo   evamāhaṃsu  ayaṃ  bhikkhunī  abrahmacārinī  ayaṃ  gabbhinīti  1- .
Nāhaṃ  ayye  abrahmacārinīti  .  athakho  2-  sā  bhikkhunī  2-  bhikkhunīnaṃ
etamatthaṃ   ārocesi   .   bhikkhuniyo   ujjhāyanti   khīyanti  vipācenti
kathaṃ   hi  nāma  ayyo  udāyi  bhikkhuniyā  purāṇacīvaraṃ  dhovāpessatīti .
Athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
āyasmā   udāyi   bhikkhuniyā   purāṇacīvaraṃ   dhovāpessatīti   .  athakho
te bhikkhū [3]- bhagavato etamatthaṃ ārocesuṃ.
     {42.2}  Athakho  bhagavā  .pe.  āyasmantaṃ  udāyiṃ  paṭipucchi saccaṃ
kira  tvaṃ  udāyi  bhikkhuniyā  purāṇacīvaraṃ  dhovāpesīti  .  saccaṃ bhagavāti.
Ñātikā    te   udāyi   aññātikāti   .   aññātikā   bhagavāti  .
Aññātako    moghapurisa    aññātikāya    na    jānāti   paṭirūpaṃ   vā
appaṭirūpaṃ   vā   pāsādikaṃ  vā  appāsādikaṃ  4-  vā  tattha  hi  nāma
tvaṃ    moghapurisa    aññātikāya   bhikkhuniyā   purāṇacīvaraṃ   dhovāpessasi
netaṃ    moghapurisa    appasannānaṃ    vā    pasādāya   pasannānaṃ   vā
bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {42.3}   yo   pana   bhikkhu   aññātikāya  bhikkhuniyā  purāṇacīvaraṃ
dhovāpeyya   vā   rajāpeyya   vā   ākoṭāpeyya   vā   nissaggiyaṃ
pācittiyanti.
@Footnote: 1 Ma. Yu. abrahmacārinī ayaṃ bhikkhunī gabbhinīti .  2-2 Ma. Yu. ime pāṭhā natthi.
@3 Ma. āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā ... .  4 Ma. apasādikaṃ.
     [43]  Yo  panāti  yo  yādiso  .pe.  bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  aññātikā  nāma  mātito  vā  pitito
vā   yāva   sattamā  pitāmahayugā  asambaddhā  .  bhikkhunī  nāma  ubhato
saṅghe  upasampannā  .  purāṇacīvaraṃ  nāma  sakiṃ  nivatthaṃpi  sakiṃ  pārutaṃpi.
Dhovāti  1-  āpatti  dukkaṭassa  .  dhotaṃ  2-  nissaggiyaṃ hoti. Rajāti
āṇāpeti   3-  āpatti  dukkaṭassa  .  rattaṃ  4-  nissaggiyaṃ  hoti .
Ākoṭehīti  āṇāpeti  5-  āpatti  dukkaṭassa  .  sakiṃ pāṇippahāraṃ 6-
vā   muggarappahāraṃ   7-   vā   dinne   nissaggiyaṃ  hoti  nissajjitabbaṃ
saṅghassa   vā   gaṇassa   vā  puggalassa  vā  .  evañca  pana  bhikkhave
nissajjitabbaṃ    .pe.    idaṃ   me   bhante   purāṇacīvaraṃ   aññātikāya
bhikkhuniyā   dhovāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.
Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti.
     [44]    Aññātikāya    aññātikasaññī    purāṇacīvaraṃ   dhovāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññātikāya   aññātikasaññī   purāṇacīvaraṃ
dhovāpeti     rajāpeti     nissaggiyena    āpatti    dukkaṭassa   .
@Footnote: 1 Rā. dhovāpeyyāti dhovāhīti āṇāpeti. Po. Ma. Yu. dhovāti āṇāpeti.
@2 Rā. dhovāpitaṃ .  3 Rā. rajāpeyyāti rajāhīti āṇāpeti .  4 Rā. rajjitaṃ.
@5 Rā. ākoṭāpeyyāti ākoṭehīti āṇāpeti .  6 pāṇippahāretipi pāṭho.
@7 muggarappahāretipi pāṭho.
Aññātikāya    aññātikasaññī    purāṇacīvaraṃ    dhovāpeti   ākoṭāpeti
nissaggiyena    āpatti    dukkaṭassa    .   aññātikāya   aññātikasaññī
purāṇacīvaraṃ   dhovāpeti   rajāpeti   ākoṭāpeti  nissaggiyena  āpatti
dvinnaṃ dukkaṭānaṃ.
     {44.1}    Aññātikāya    aññātikasaññī   purāṇacīvaraṃ   rajāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññātikāya   aññātikasaññī   purāṇacīvaraṃ
rajāpeti  ākoṭāpeti  nissaggiyena  āpatti  dukkaṭassa  .  aññātikāya
aññātikasaññī   purāṇacīvaraṃ   rajāpeti   dhovāpeti  nissaggiyena  āpatti
dukkaṭassa    .    aññātikāya    aññātikasaññī   purāṇacīvaraṃ   rajāpeti
ākoṭāpeti dhovāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
     {44.2}   Aññātikāya   aññātikasaññī   purāṇacīvaraṃ  ākoṭāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññātikāya   aññātikasaññī   purāṇacīvaraṃ
ākoṭāpeti  dhovāpeti  nissaggiyena  āpatti  dukkaṭassa . Aññātikāya
aññātikasaññī   purāṇacīvaraṃ  ākoṭāpeti  rajāpeti  nissaggiyena  āpatti
dukkaṭassa   .   aññātikāya   aññātikasaññī   purāṇacīvaraṃ   ākoṭāpeti
dhovāpeti rajāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
     {44.3}   Aññātikāya  vematiko  .pe.  aññātikāya  ñātikasaññī
.pe.   aññassa  purāṇacīvaraṃ  dhovāpeti  āpatti  dukkaṭassa  .  nisīdana-
paccattharaṇaṃ   dhovāpeti   āpatti  dukkaṭassa  .  ekato  upasampannāya
dhovāpeti   āpatti   dukkaṭassa   .   ñātikāya  aññātikasaññī  āpatti
Dukkaṭassa   .   ñātikāya   vematiko   āpatti  dukkaṭassa  .  ñātikāya
ñātikasaññī anāpatti.
     [45]   Anāpatti  ñātikāya  dhovantiyā  aññātikā  dutiyā  hoti
avuttā   dhovati  aparibhuttaṃ  dhovāpeti  cīvaraṃ  ṭhapetvā  aññaṃ  parikkhāraṃ
dhovāpeti sikkhamānāya sāmaṇeriyā utmattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 23-27. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=42&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=42&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=42&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=42&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=42              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3911              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3911              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :