ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [397]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena   kho   pana   samayena  āyasmato  channassa  upaṭṭhāko  mahāmatto
āyasmato   channassa   vihāraṃ   kārāpeti  .  athakho  āyasmā  channo
katapariyositaṃ   vihāraṃ  punappunaṃ  chādāpesi  1-  punappunaṃ  limpāpesi  2-
atibhāriko   3-   vihāro  paripati  .  athakho  āyasmā  channo  tiṇañca
kaṭṭhañca   saṅkaḍḍhanto   aññatarassa   brāhmaṇassa   yavakhettaṃ  dūsesi .
Athakho   so   brāhmaṇo   ujjhāyati   khīyati   vipāceti  kathaṃ  hi  nāma
bhaddantā amhākaṃ yavakhettaṃ dūsessantīti.
     {397.1}   Assosuṃ  kho  bhikkhū  tassa  brāhmaṇassa  ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   channo
katapariyositaṃ   vihāraṃ   punappunaṃ   chādāpessati   punappunaṃ   limpāpessati
atibhāriko   vihāro  paripatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.  saccaṃ  kira  tvaṃ  channa  katapariyositaṃ  vihāraṃ  punappunaṃ
chādāpesi   punappunaṃ   limpāpesi   atibhāriko   vihāro   paripatīti  .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
katapariyositaṃ      vihāraṃ      punappunaṃ      chādāpessasi      punappunaṃ
@Footnote: 1 Ma. Yu. chādāpeti .  2 Ma. lepāpeti. Yu. limpāpeti. evamuparipi.
@3 Ma. Yu. atibhārito. evamuparipi.
Limpāpessasi     atibhāriko    vihāro    paripati    netaṃ    moghapurisa
appasannānaṃ    vā    pasādāya    .pe.    evañca    pana   bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {397.2}   mahallakaṃ   pana   bhikkhunā  vihāraṃ  kārayamānena  yāva
dvārakosā    aggalaṭṭhapanāya    ālokasandhiparikammāya    dvitticchadanassa
pariyāyaṃ   appaharite   ṭhitena   adhiṭṭhātabbaṃ   tato   ce   uttariṃ  1-
appaharitepi ṭhito adhiṭṭhaheyya pācittiyanti.
     [398]  Mahallako  nāma  vihāro  sassāmiko  vuccati  .  vihāro
nāma   ullitto   vā   hoti  avalitto  vā  ullittāvalitto  vā .
Kārayamānenāti  karonto  vā  kārāpento  vā . Yāva dvārakosāti
piṭṭhisaṅghāṭassa    2-    sāmantā   hatthapāsā   .   aggalaṭṭhapanāyāti
dvāraṭṭhapanāya     .     ālokasandhiparikammāyāti    vātapānaparikammāya
setavaṇṇaṃ     kāḷavaṇṇaṃ    gerukavaṇṇaṃ    3-    mālākammaṃ    latākammaṃ
makaradantakaṃ   pañcapaṭṭhikaṃ   4-   .   dvitticchadanassa  pariyāyaṃ  appaharite
ṭhitena   adhiṭṭhātabbanti   haritaṃ   nāma   pubbaṇṇaṃ   aparaṇṇaṃ   .   sace
harite   ṭhito   adhiṭṭhāti   āpatti  dukkaṭassa  .  maggena  chādentassa
dve   magge   adhiṭṭhahitvā   tatiyaṃ  maggaṃ  āṇāpetvā  pakkamitabbaṃ .
Pariyāyena   chādentassa   dve   pariyāye  adhiṭṭhahitvā  tatiyaṃ  pariyāyaṃ
āṇāpetvā pakkamitabbaṃ.
     [399]   Tato   ce   uttariṃ  appaharitepi  ṭhito  adhiṭṭhaheyyāti
@Footnote: 1 Ma. Yu. uttari .  2 Ma. piṭṭhasaṅghāṭassa .  3 Ma. gerukaparikammaṃ .  4 Ma.
@pañcapaṭikaṃ.
Iṭṭhakāya    chādentassa    iṭṭhakiṭṭhakāya    āpatti   pācittiyassa  .
Silāya   chādentassa   silāya   silāya  āpatti  pācittiyassa  .  sudhāya
chādentassa    piṇḍe    piṇḍe    āpatti   pācittiyassa   .   tiṇena
chādentassa    karaḷe    karaḷe   āpatti   pācittiyassa   .   paṇṇena
chādentassa paṇṇe paṇṇe āpatti pācittiyassa.
     [400]  Atirekadvittipariyāye  1-  atirekasaññī  adhiṭṭhāti āpatti
pācittiyassa   .   atirekadvittipariyāye   vematiko   adhiṭṭhāti  āpatti
pācittiyassa   .   atirekadvittipariyāye   ūnakasaññī   adhiṭṭhāti  āpatti
pācittiyassa   .  ūnakadvittipariyāye  atirekasaññī  āpatti  dukkaṭassa .
Ūnakadvittipariyāye   vematiko  āpatti  dukkaṭassa  .  ūnakadvittipariyāye
ūnakasaññī anāpatti.
     [401]   Anāpatti   dvittipariyāye   ūnakadvittipariyāye   leṇe
guhāya    tiṇakuṭikāya    aññassatthāya    attano    dhanena   vāsāgāraṃ
ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                              -------
@Footnote: 1 Ma. atirekadvattipariyāye. evamīdisesu pāṭhesu.



             The Pali Tipitaka in Roman Character Volume 2 page 260-262. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=397&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=397&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=397&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=397&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=397              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7312              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7312              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :