ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [397]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena   kho   pana   samayena  āyasmato  channassa  upaṭṭhāko  mahāmatto
āyasmato   channassa   vihāraṃ   kārāpeti  .  athakho  āyasmā  channo
katapariyositaṃ   vihāraṃ  punappunaṃ  chādāpesi  1-  punappunaṃ  limpāpesi  2-
atibhāriko   3-   vihāro  paripati  .  athakho  āyasmā  channo  tiṇañca
kaṭṭhañca   saṅkaḍḍhanto   aññatarassa   brāhmaṇassa   yavakhettaṃ  dūsesi .
Athakho   so   brāhmaṇo   ujjhāyati   khīyati   vipāceti  kathaṃ  hi  nāma
bhaddantā amhākaṃ yavakhettaṃ dūsessantīti.
     {397.1}   Assosuṃ  kho  bhikkhū  tassa  brāhmaṇassa  ujjhāyantassa
khīyantassa   vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   channo
katapariyositaṃ   vihāraṃ   punappunaṃ   chādāpessati   punappunaṃ   limpāpessati
atibhāriko   vihāro  paripatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.  saccaṃ  kira  tvaṃ  channa  katapariyositaṃ  vihāraṃ  punappunaṃ
chādāpesi   punappunaṃ   limpāpesi   atibhāriko   vihāro   paripatīti  .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
katapariyositaṃ      vihāraṃ      punappunaṃ      chādāpessasi      punappunaṃ
@Footnote: 1 Ma. Yu. chādāpeti .  2 Ma. lepāpeti. Yu. limpāpeti. evamuparipi.
@3 Ma. Yu. atibhārito. evamuparipi.

--------------------------------------------------------------------------------------------- page261.

Limpāpessasi atibhāriko vihāro paripati netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {397.2} mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvitticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ tato ce uttariṃ 1- appaharitepi ṭhito adhiṭṭhaheyya pācittiyanti. [398] Mahallako nāma vihāro sassāmiko vuccati . vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā . Kārayamānenāti karonto vā kārāpento vā . Yāva dvārakosāti piṭṭhisaṅghāṭassa 2- sāmantā hatthapāsā . aggalaṭṭhapanāyāti dvāraṭṭhapanāya . ālokasandhiparikammāyāti vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukavaṇṇaṃ 3- mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ 4- . dvitticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ . sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassa . maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ . Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ. [399] Tato ce uttariṃ appaharitepi ṭhito adhiṭṭhaheyyāti @Footnote: 1 Ma. Yu. uttari . 2 Ma. piṭṭhasaṅghāṭassa . 3 Ma. gerukaparikammaṃ . 4 Ma. @pañcapaṭikaṃ.

--------------------------------------------------------------------------------------------- page262.

Iṭṭhakāya chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa . Silāya chādentassa silāya silāya āpatti pācittiyassa . sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa . tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa . paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa. [400] Atirekadvittipariyāye 1- atirekasaññī adhiṭṭhāti āpatti pācittiyassa . atirekadvittipariyāye vematiko adhiṭṭhāti āpatti pācittiyassa . atirekadvittipariyāye ūnakasaññī adhiṭṭhāti āpatti pācittiyassa . ūnakadvittipariyāye atirekasaññī āpatti dukkaṭassa . Ūnakadvittipariyāye vematiko āpatti dukkaṭassa . ūnakadvittipariyāye ūnakasaññī anāpatti. [401] Anāpatti dvittipariyāye ūnakadvittipariyāye leṇe guhāya tiṇakuṭikāya aññassatthāya attano dhanena vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. atirekadvattipariyāye. evamīdisesu pāṭhesu.

--------------------------------------------------------------------------------------------- page263.

Dasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 260-263. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=397&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=397&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=397&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=397&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=397              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7312              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7312              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :