ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [374]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhikkhū  hemantike
kāle  ajjhokāse  senāsanaṃ  paññāpetvā  kāyaṃ  otāpentā  kāle
ārocite   taṃ   pakkamantā  neva  uddhariṃsu  na  uddharāpesuṃ  anāpucchā
pakkamiṃsu  .  senāsanaṃ  ovaṭṭhaṃ  hoti  .  ye  te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhū  ajjhokāse
senāsanaṃ    paññāpetvā    taṃ   pakkamantā   neva   uddharissanti   na
uddharāpessanti anāpucchā pakkamissanti senāsanaṃ ovaṭṭhanti.
     {374.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  ajjhokāse  senāsanaṃ
paññāpetvā    taṃ   pakkamantā   neva   uddharanti   na   uddharāpenti
anāpucchā   pakkamanti   senāsanaṃ   ovaṭṭhanti   .   saccaṃ  bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te bhikkhave moghapurisā ajjhokāse
senāsanaṃ    paññāpetvā    taṃ   pakkamantā   neva   uddharissanti   na
uddharāpessanti    anāpucchā    pakkamissanti   .   senāsanaṃ   ovaṭṭhaṃ
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {374.2}  yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā
Ajjhokāse   santharitvā  vā  santharāpetvā  vā  taṃ  pakkamanto  neva
uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiyanti.
     {374.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 243-244. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=374&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=374&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=374&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=374&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=374              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6983              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6983              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :