ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [368]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā  dabbo mallaputto
saṅghassa   senāsanañca   paññāpeti  1-  bhattāni  ca  uddisati  .  tena
kho   pana   samayena   mettiyabhummajakā   bhikkhū   navakā   ceva   honti
appapuññā    ca    yāni    saṅghassa    lāmakāni   senāsanāni   tāni
tesaṃ pāpuṇanti lāmakāni ca bhattāni.
     {368.1}   Te   āyasmantaṃ  dabbaṃ  mallaputtaṃ  bhikkhū  ujjhāpenti
chandāya    dabbo    mallaputto   senāsanaṃ   paññāpeti   chandāya   ca
bhattāni  uddisatīti  .  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  mettiyabhummajakā  bhikkhū  āyasmantaṃ
dabbaṃ   mallaputtaṃ  bhikkhū  ujjhāpessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ  .  athakho  bhagavā  .pe.  mettiyabhummajake  bhikkhū
paṭipucchi  saccaṃ  kira  tumhe  bhikkhave  dabbaṃ mallaputtaṃ bhikkhū ujjhāpethāti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
dabbaṃ   mallaputtaṃ   bhikkhū   ujjhāpessatha   netaṃ  moghapurisā  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {368.2} ujjhāpanake pācittiyanti.
     {368.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. paññapeti. evamuparipi.

--------------------------------------------------------------------------------------------- page241.

[369] Tena kho pana samayena mettiyabhummajakā bhikkhū bhagavatā ujjhāpanakaṃ paṭikkhittanti ettāvatā bhikkhū sossantīti bhikkhūnaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khīyanti chandāya dabbo mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ khīyantīti. {369.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā .pe. mettiyabhummajake bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ khīyathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ khīyissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {369.2} ujjhāpanake khīyanake pācittiyanti. [370] Ujjhāpanakaṃ nāma upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo 1- upasampannaṃ ujjhāpeti vā khīyati vā āpatti pācittiyassa. [371] Dhammakamme dhammakammasaññī ujjhāpanake khīyanake @Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.

--------------------------------------------------------------------------------------------- page242.

Āpatti pācittiyassa . dhammakamme vematiko ujjhāpanake khīyanake āpatti pācittiyassa . dhammakamme adhammakammasaññī ujjhāpanake khīyanake āpatti pācittiyassa. [372] Anupasampannaṃ ujjhāpeti vā khīyati vā āpatti dukkaṭassa . upasampannaṃ saṅghena asammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa . anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa . Adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [373] Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ ujjhāpeti vā khīyati vā ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page243.

Catutthasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 240-243. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=368&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=368&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=368&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=368&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=368              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6942              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6942              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :