ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page240.

Tatiyasikkhāpadaṃ [368] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā dabbo mallaputto saṅghassa senāsanañca paññāpeti 1- bhattāni ca uddisati . tena kho pana samayena mettiyabhummajakā bhikkhū navakā ceva honti appapuññā ca yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. {368.1} Te āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpenti chandāya dabbo mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā .pe. mettiyabhummajake bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ bhikkhū ujjhāpethāti. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ bhikkhū ujjhāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {368.2} ujjhāpanake pācittiyanti. {368.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. @Footnote: 1 Ma. paññapeti. evamuparipi.

--------------------------------------------------------------------------------------------- page241.

[369] Tena kho pana samayena mettiyabhummajakā bhikkhū bhagavatā ujjhāpanakaṃ paṭikkhittanti ettāvatā bhikkhū sossantīti bhikkhūnaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khīyanti chandāya dabbo mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ khīyantīti. {369.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā .pe. mettiyabhummajake bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ khīyathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ khīyissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {369.2} ujjhāpanake khīyanake pācittiyanti. [370] Ujjhāpanakaṃ nāma upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo 1- upasampannaṃ ujjhāpeti vā khīyati vā āpatti pācittiyassa. [371] Dhammakamme dhammakammasaññī ujjhāpanake khīyanake @Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.

--------------------------------------------------------------------------------------------- page242.

Āpatti pācittiyassa . dhammakamme vematiko ujjhāpanake khīyanake āpatti pācittiyassa . dhammakamme adhammakammasaññī ujjhāpanake khīyanake āpatti pācittiyassa. [372] Anupasampannaṃ ujjhāpeti vā khīyati vā āpatti dukkaṭassa . upasampannaṃ saṅghena asammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa . anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa . Adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [373] Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ ujjhāpeti vā khīyati vā ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 240-242. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=368&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=368&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=368&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=368&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=368              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6942              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6942              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :