ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [354]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena  āḷavikā  bhikkhū  navakammaṃ karontā
rukkhaṃ   chindantipi   chedāpentipi   .  aññataropi  āḷaviko  bhikkhu  rukkhaṃ
chindati   .   tasmiṃ   rukkhe   adhivatthā   devatā  taṃ  bhikkhuṃ  etadavoca
mā  bhante  attano  bhavanaṃ  kattukāmo  mayhaṃ  bhavanaṃ  chindāti  1-. So
bhikkhu   anādiyanto   chindiyeva   tassā   ca  devatāya  dārakassa  bāhuṃ
ākoṭesi  .  athakho  tassā  devatāya  etadahosi  yannūnāhaṃ  imaṃ bhikkhuṃ
idheva  jīvitā  voropeyyanti  .  athakho  tassā  devatāya etadahosi na
kho   panetaṃ  2-  paṭirūpaṃ  yāhaṃ  imaṃ  bhikkhuṃ  idheva  jīvitā  voropeyyaṃ
yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti.
     {354.1}  Athakho sā devatā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavato  etamatthaṃ ārocesi. Sādhu sādhu devate sādhu kho tvaṃ devate taṃ
bhikkhuṃ  na jīvitā voropesi sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi
bahuṃ  ca  tvaṃ  devate  apuññaṃ  pasaveyyāsi  gaccha  tvaṃ  devate  amukasmiṃ
okāse   rukkho   vivitto   tasmiṃ  upagacchāti  .  manussā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   rukkhaṃ
chindissantipi chedāpessantipi
@Footnote: 1 Ma. Yu. chindīti .  2 Ma. Yu. metaṃ.

--------------------------------------------------------------------------------------------- page233.

Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āḷavikā bhikkhū rukkhaṃ chindissantipi chedāpessantipīti. {354.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave rukkhaṃ chindathapi chedāpethapīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā rukkhaṃ chindissathapi chedāpessathapi jīvasaññino hi moghapurisā manussā rukkhasmiṃ netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {354.3} bhūtagāmapātabyatāya pācittiyanti. [355] Bhūtagāmo nāma pañca bījajātāni mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva 1- pañcamaṃ . mūlabījaṃ nāma haḷiddaṃ 2- siṅgaveraṃ vacaṃ 3- vacatthaṃ ativisaṃ 4- kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyanti etaṃ mūlabījaṃ nāma . khandhabījaṃ nāma assaṭṭho nigrodho pilakkho udumbaro kacchako kapiṭhano yāni vā panaññānipi atthi khandhe jāyanti khandhe sañjāyanti etaṃ khandhabījaṃ nāma . phaḷubījaṃ nāma ucchu veḷu naḷo yāni vā panaññānipi atthi pabbe jāyanti @Footnote: 1 Yu. bījabījañceva . 2 Ma. Yu. baliddi . 3 Ma. siṅgiveraṃ vacā . 4 Ma. ativisā.

--------------------------------------------------------------------------------------------- page234.

Pabbe sañjāyanti etaṃ phaḷubījaṃ nāma. {355.1} Aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ yāni vā panaññānipi atthi agge jāyanti agge sañjāyanti etaṃ aggabījaṃ nāma . bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti etaṃ bījabījaṃ nāma pañcamaṃ. [356] Bīje bījasaññī chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa . bīje abījasaññī chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti . abīje bījasaññī āpatti dukkaṭassa . abīje vematiko āpatti dukkaṭassa. Abīje abījasaññī anāpatti. [357] Anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page235.

Dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 232-235. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=354&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=354&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=354&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=354&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=354              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6624              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6624              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :