ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [32]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
bhikkhuno    akālacīvaraṃ   uppannaṃ   hoti   tassa   taṃ   cīvaraṃ   kayiramānaṃ
nappahoti   .   athakho   so   bhikkhu   taṃ  cīvaraṃ  ussāpetvā  punappunaṃ
vimajjati   .   addasā   kho   bhagavā   senāsanacārikaṃ  āhiṇḍanto  taṃ
bhikkhuṃ   taṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjantaṃ   disvāna  yena
so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ  etadavoca  kissa
tvaṃ   bhikkhu   imaṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjasīti  .  idaṃ
me    bhante    akālacīvaraṃ   uppannaṃ   kayiramānaṃ   nappahoti   tenāhaṃ
imaṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjāmīti   .  atthi  pana  te
bhikkhu   cīvarapaccāsāti   .   atthi  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   akālacīvaraṃ   paṭiggahetvā   cīvarapaccāsāya   1-
nikkhipitunti.
     [33]  Tena  kho  pana  samayena  bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ
paṭiggahetvā    cīvarapaccāsāya    2-    nikkhipitunti   akālacīvaraṃ   3-
@Footnote: 1-2 Ma. Yu. cīvarapaccāsā .  3 Ma. Yu. akālacīvarāni.

--------------------------------------------------------------------------------------------- page18.

Paṭiggahetvā atirekamāsaṃ nikkhipanti . tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti . addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni ṭhitāni 1- disvāna bhikkhū āmantesi kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantīti . amhākaṃ āvuso imāni 2- akālacīvarāni cīvarapaccāsāya 3- nikkhittānīti . kīvaciraṃ panāvuso imāni cīvarāni nikkhittānīti . atirekamāsaṃ āvusoti . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantīti. {33.1} Athakho āyasmā ānando [4]- bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {33.2} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine bhikkhuno paneva akālacīvaraṃ uppajjeyya ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā khippameva kāretabbaṃ no cassa pāripūri māsaparamantena @Footnote: 1 Ma. Yu. tiṭṭhante . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. Yu. cīvarapaccāsā. @4 Ma. te bhikkhū anekapariyāyena vigarahitvā.

--------------------------------------------------------------------------------------------- page19.

Bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya tato ce uttariṃ 1- nikkhipeyya satiyāpi paccāsāya nissaggiyaṃ pācittiyanti. [34] Niṭṭhitacīvarasmiṃ bhikkhunāti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā . ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti saṅghena vā antarā ubbhataṃ hoti . akālacīvaraṃ nāma anatthate kaṭhine ekādasamāse uppannaṃ atthate kaṭhine sattamāse uppannaṃ kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāma . uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato 2- vā attano vā dhanena. [35] Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ . Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ. [36] No cassa pāripūrīti kayiramānaṃ nappahoti. Māsaparamantena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ . ūnassa pāripūriyāti ūnassa pāripūratthāya . satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato 3- vā attano vā dhanena. [37] Tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyāti @Footnote: 1 Ma. uttari. evamuparipi . 2-3 Ma. Yu. paṃsukulaṃ.

--------------------------------------------------------------------------------------------- page20.

Tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ . Dvīhuppanne mūlacīvare ... Tīhuppanne mūlacīvare ... Catūhuppanne mūlacīvare ... Pañcāhuppanne mūlacīvare ... Chāhuppanne mūlacīvare ... Sattāhuppanne mūlacīvare ... aṭṭhāhuppanne mūlacīvare ... Navāhuppanne mūlacīvare ... Dasāhuppanne mūlacīvare ... Paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ. Ekādase uppanne mūlacīvare ... Dvādase uppanne mūlacīvare ... Terase uppanne mūlacīvare ... Cuddase uppanne mūlacīvare ... Paṇṇarase uppanne mūlacīvare ... Soḷase uppanne mūlacīvare ... Sattarase uppanne mūlacīvare ... Aṭṭhārase uppanne mūlacīvare ... Ekūnavīse uppanne mūlacīvare ... Vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ . Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati navāhā kāretabbaṃ . dvāvīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati aṭṭhāhā kāretabbaṃ . tevīse uppanne mūlacīvare ... sattāhā kāretabbaṃ . catuvīse uppanne mūlacīvare ... chāhā kāretabbaṃ. Pañcavīse uppanne mūlacīvare ... pañcāhā kāretabbaṃ . chabbīse uppanne mūlacīvare ... catūhā kāretabbaṃ . sattavīse uppanne mūlacīvare ... Tīhā kāretabbaṃ. Aṭṭhavīse uppanne mūlacīvare ... Dvīhā kāretabbaṃ . ekūnatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati ekāhaṃ kāretabbaṃ . tiṃse uppanne mūlacīvare paccāsācīvaraṃ

--------------------------------------------------------------------------------------------- page21.

Uppajjati tadaheva adhiṭṭhātabbaṃ vikappetabbaṃ vissajjetabbaṃ . No ce adhiṭṭhaheyya vā vikappeyya vā vissajjeyya vā ekatiṃse aruṇuggamane nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti. [38] Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati rattiyo ca sesā honti na akāmā kāretabbaṃ. [39] Māsātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ . Māsātikkante vematiko nissaggiyaṃ pācittiyaṃ . māsātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññī avikkappite vikappitasaññī avissajjite vissajjitasaññī anaṭṭhe naṭṭhasaññī avinaṭṭhe vinaṭṭhasaññī adaḍḍhe daḍḍhasaññī avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. [40] Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . māsānatikkante atikkantasaññī āpatti dukkaṭassa . Māsānatikkante vematiko āpatti dukkaṭassa . māsānatikkante anatikkantasaññī anāpatti. [41] Anāpatti antomāse adhiṭṭheti vikappeti vissajjeti

--------------------------------------------------------------------------------------------- page22.

Nassati vinassati dayhati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. gaṇhanti.

--------------------------------------------------------------------------------------------- page23.

Catutthasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 17-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=32&items=10&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=32&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=32&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=32&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=32              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3866              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3866              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :