ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [250]  Upasampanno  anupasampannaṃ  na  khuṃsetukāmo na vambhetukāmo
na   maṅkukattukāmo   davakamyatā   hīnena   hīnaṃ   vadeti  .pe.  hīnena
ukkaṭṭhaṃ   vadeti   .pe.   ukkaṭṭhena   hīnaṃ  vadeti  .pe.  ukkaṭṭhena
ukkaṭṭhaṃ    vadeti    paṇḍitaṃ    byattaṃ    medhāviṃ   bahussutaṃ   dhammakathikaṃ
Paṇḍitosi   byattosi   medhāvīsi   bahussutosi   dhammakathikosi  natthi  tuyhaṃ
duggati   sugatiyeva   tuyhaṃ  pāṭikaṅkhāti  bhaṇati  āpatti  vācāya  vācāya
dubbhāsitassa.
     [251]  Upasampanno  anupasampannaṃ  na  khuṃsetukāmo na vambhetukāmo
na  maṅkukattukāmo  davakamyatā  evaṃ  vadeti  santi  idhekacce  caṇḍālā
veṇā   nesādā   rathakārā  pukkusāti  bhaṇati  .pe.  santi  idhekacce
paṇḍitā    byattā   medhāvino   bahussutā   dhammakathikā   natthi   tesaṃ
duggati   sugatiyeva  tesaṃ  pāṭikaṅkhāti  bhaṇati  āpatti  vācāya   vācāya
dubbhāsitassa.
     [252]  Upasampanno  anupasampannaṃ  na  khuṃsetukāmo na vambhetukāmo
na  maṅkukattukāmo  davakamyatā  evaṃ  vadeti  ye  nūna  caṇḍālā  veṇā
nesādā  rathakārā  pukkusāti  bhaṇati  .pe.  ye  nūna  paṇḍitā  byattā
medhāvino   bahussutā   dhammakathikathāti   bhaṇati  āpatti  vācāya  vācāya
dubbhāsitassa.
     [253]  Upasampanno  anupasampannaṃ  na  khuṃsetukāmo na vambhetukāmo
na   maṅkukattukāmo  davakamyatā  evaṃ  vadeti  na  mayaṃ  caṇḍālā  veṇā
nesādā   rathakārā  pukkusāti  bhaṇati  .pe.  na  mayaṃ  paṇḍitā  byattā
medhāvino   bahussutā   dhammakathikā   natthi   amhākaṃ   duggati  sugatiyeva
amhākaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa.



             The Pali Tipitaka in Roman Character Volume 2 page 180-181. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=250&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=250&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=250&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=250&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=250              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :