ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Pañcamasikkhāpadaṃ
     [149]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    bhātuno    saddhivihārikaṃ    bhikkhuṃ   etadavoca
ehāvuso   janapadacārikaṃ   pakkamissāmāti   .   nāhaṃ  bhante  gamissāmi
dubbalacīvaromhīti   .   ehāvuso  ahante  cīvaraṃ  dassāmīti  tassa  cīvaraṃ
adāsi  .  assosi  kho  so  bhikkhu bhagavā kira janapadacārikaṃ pakkamissatīti.
Athakho   tassa   bhikkhuno   etadahosi   nadānāhaṃ  āyasmatā  upanandena
sakyaputtena    saddhiṃ    janapadacārikaṃ    pakkamissāmi    bhagavatā    saddhiṃ
janapadacārikaṃ pakkamissāmīti.
     {149.1}   Athakho   āyasmā   upanando   sakyaputto  taṃ  bhikkhuṃ
etadavoca    ehidāni    āvuso    janapadacārikaṃ   pakkamissāmāti  .
Nāhaṃ   bhante   tayā   saddhiṃ   janapadacārikaṃ  pakkamissāmi  bhagavatā  saddhiṃ
janapadacārikaṃ   pakkamissāmīti   .   yaṃpi   tyāhaṃ   āvuso  cīvaraṃ  adāsiṃ
mayā   saddhiṃ   janapadacārikaṃ   pakkamissatīti  kupito  anattamano  cīvaraṃ  1-
acchindi.
     {149.2}   Athakho   so  bhikkhu  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Ye    te    bhikkhū    appicchā    .pe.   te   ujjhāyanti   khīyanti
vipācenti    kathaṃ    hi    nāma    āyasmā    upanando   sakyaputto
bhikkhussa   sāmaṃ   cīvaraṃ   datvā   kupito   anattamano  acchindissatīti .
Athakho     te     bhikkhū     bhagavato    etamatthaṃ    ārocesuṃ   .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Saccaṃ  kira  tvaṃ  upananda  bhikkhussa  sāmaṃ  cīvaraṃ  datvā  kupito anattamano
acchindasīti   1-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   tvaṃ   moghapurisa  bhikkhussa  sāmaṃ  cīvaraṃ  datvā  kupito  anattamano
acchindissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {149.3}  yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano
acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 129-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=149&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=149&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=149&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=149&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=149              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5648              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5648              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :