ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [101]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme   .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū  bhikkhunīhi
eḷakalomāni   dhovāpentipi   rajāpentipi   vijaṭāpentipi  .  bhikkhuniyo
eḷakalomāni   dhovantiyo   rajantiyo   vijaṭentiyo   riñcanti   uddesaṃ
paripucchaṃ   adhisīlaṃ   adhicittaṃ   adhipaññaṃ   .   athakho  mahāpajāpatī  gotamī
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi  .  ekamantaṃ  ṭhitaṃ  kho  mahāpajāpatiṃ  gotamiṃ  bhagavā
etadavoca   kacci   gotami  bhikkhuniyo  appamattā  ātāpiniyo  pahitattā
viharantīti  .  kuto  bhante  bhikkhunīnaṃ  appamādo  ayyā chabbaggiyā [1]-
bhikkhunīhi    eḷakalomāni    dhovāpentipi    rajāpentipi   vijaṭāpentipi
bhikkhuniyo   eḷakalomāni   dhovantiyo   rajantiyo   vijaṭentiyo  riñcanti
uddesaṃ paripucchaṃ adhisīlaṃ adhicitataṃ adhipaññanti.
     {101.1}   Athakho   bhagavā  mahāpajāpatiṃ  gotamiṃ  dhammiyā  kathāya
sandassesi   samādapesi  samuttejesi  sampahaṃsesi  .  athakho  mahāpajāpatī
gotamī   bhagavatā   dhammiyā   kathāya  sandassitā  samādapitā  samuttejitā
sampahaṃsitā  bhagavantaṃ   abhivādetvā padakkhiṇaṃ katvā pakkāmi. Athakho bhagavā
@Footnote: 1 ito paraṃ sabbattha bhikkhūti pāṭho dissati. so atirekoti daṭṭhabbo.
Etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira   tumhe   bhikkhave   bhikkhunīhi
eḷakalomāni  dhovāpethapi  rajāpethapi  vijaṭāpethapīti  .  saccaṃ bhagavāti.
Ñātikāyo    tumhākaṃ    bhikkhave    aññātikāyoti   .   aññātikāyo
bhagavāti   .   aññātakā   1-   moghapurisā   aññātikānaṃ  na  jānanti
paṭirūpaṃ   vā   appaṭirūpaṃ   vā   pāsādikaṃ   vā  apāsādikaṃ  vā  tattha
nāma    tumhe    moghapurisā    aññātikāhi    bhīkkhunīhi   eḷakalomāni
dhovāpessathapi    rajāpessathapi    vijaṭāpessathapi    netaṃ    moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {101.2}   yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  eḷakalomāni
dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 85-86. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=101&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=101&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=101&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=101&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=101              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4705              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4705              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :