ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page287.

Jarāvaggo pañcamo [962] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tena kho pana samayena bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pacchātapake 1- nisinno hoti piṭṭhiṃ otāpayamāno . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṃ etadavoca [963] Acchariyaṃ bhante abbhūtaṃ bhante na cevadāni bhante bhagavato tāva parisuddho chavivaṇṇo pariyodāto sithilāni ca gattāni santhāni 2- valijātāni purato pabbhāro ca kāyo dissati ca indriyānaṃ aññathattaṃ cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. [964] Evañhetaṃ ānanda hoti jarādhammo yobbaññe byādhidhammo ārogye maraṇadhammo jīvite . na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto sithilāni ca honti gattāni santhāni valijātāni purato pabbhāro ca hoti kāyo dissati ca indriyānaṃ aññathattaṃ cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti . idamavoca bhagavā idaṃ vatvā [3]- @Footnote: 1 Ma. Yu. pacchātape. 2 Ma. Yu. sabbāni baliyajātāni. evamuparipi. 3 Ma. ca.

--------------------------------------------------------------------------------------------- page288.

Sugato athāparaṃ etadavoca satthā [965] Dhi taṃ jammījare atthu dubbaṇṇakaraṇījare tāva manoramaṃ bimbaṃ jarāya abhimadditaṃ. Yopi vassasataṃ jīve sabbe maccuparāyanā 1- na kiñci parivajjeti sabbamevābhimaddatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 287-288. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=962&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=962&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=962&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=962&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=962              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6979              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6979              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :