ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [956]  Pañcimāni  bhikkhave indriyāni. Katamāni pañca. Dukkhindriyaṃ
@Footnote: 1 Ma. saṅghaṭṭanasamodhānā. Yu. saṅghaṭṭanāsamodhānā. 2 Ma. nānābhāvāvinikkhepā.
@Yu. nānābhāvānikkhepā. 3 Ma. uppajjati.

--------------------------------------------------------------------------------------------- page283.

Domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ. [957] Idha bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati dukkhindriyaṃ . so evaṃ pajānāti uppannaṃ kho me idaṃ dukkhindriyaṃ tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ dukkhindriyaṃ uppajjissatīti netaṃ ṭhānaṃ vijjatīti . so dukkhindriyañca pajānāti dukkhindriyasamudayañca pajānāti dukkhindriyanirodhañca pajānāti yattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti . kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati . Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati . Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati . ayaṃ vuccati bhikkhave bhikkhu aññāsi dukkhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati 1-. [958] Idha pana bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanassindriyaṃ . so evaṃ pajānāti uppannaṃ kho me idaṃ domanassindriyaṃ tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ tañca 2- animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ domanassindriyaṃ uppajjatīti netaṃ ṭhānaṃ @Footnote: 1 Sī. sabbavāresu upasaṃhāsīti pāṭho dissati. 2 Yu. taṃ vata.

--------------------------------------------------------------------------------------------- page284.

Vijjatīti 1- . so domanassindriyañca pajānāti domanassindriyasamudayañca pajānāti domanassindriyanirodhañca pajānāti yattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. {958.1} Kattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati . Idha bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati . ettha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati . ayaṃ vuccati bhikkhave bhikkhu aññāsi domanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati. [959] Idha pana bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati sukhindriyaṃ . so evaṃ pajānāti uppannaṃ kho me idaṃ sukhindriyaṃ tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ sukhindriyaṃ uppajjissatīti netaṃ ṭhānaṃ vijjatīti . so sukhindriyañca pajānāti sukhindriyasamudayañca pajānāti sukhindriyanirodhañca pajānāti yattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti . kattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati . idha bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati . @Footnote: 1 Ma. itisaddo na dissati. evamuparipi.

--------------------------------------------------------------------------------------------- page285.

Ettha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati . ayaṃ vuccati bhikkhave bhikkhu aññāsi sukhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati. [960] Idha pana bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaṃ . so evaṃ pajānāti uppannaṃ kho me idaṃ somanassindriyaṃ tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ somanassindriyaṃ uppajjissatīti netaṃ ṭhānaṃ vijjatīti . so somanassindriyañca pajānāti somanassindriyasamudayañca pajānāti somanassindriyanirodhañca pajānāti yattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti . kattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati . idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati . ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati . ayaṃ vuccati bhikkhave bhikkhu aññāsi somanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati. [961] Idha pana bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati upekkhindriyaṃ . so evaṃ pajānāti uppannaṃ kho me idaṃ upekkhindriyaṃ tañca kho sanimittaṃ sanidānaṃ

--------------------------------------------------------------------------------------------- page286.

Sasaṅkhāraṃ sappaccayaṃ tañca kho 1- animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ upekkhindriyaṃ uppajjissatīti netaṃ ṭhānaṃ vijjatīti . So upekkhindriyañca pajānāti upekkhindriyasamudayañca pajānāti upekkhindriyanirodhañca pajānāti yattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti . kattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati . idha bhikkhave bhikkhu sabbaso nevasaññā- nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . ettha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati . ayaṃ vuccati bhikkhave bhikkhu aññāsi upekkhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharatīti. Sukhindriyavaggo catuttho. Tassuddānaṃ suddhakañca soto 2- arahā dve samaṇabrāhmaṇena ca vibhaṅgena tayo vuttā arahato 3- uppaṭikena cāti. ----------- @Footnote: 1 Ma. khosaddo natthi. 2 Po. ... dve va soto dve arahā ... uparivārikena @cāti. Ma. suddhikañca soto arahā duve samaṇabrāhmaṇā @ ...... ...... ...... ...... kaṭṭho uppaṭikātikanti. @3 Yu. araṇi ....


             The Pali Tipitaka in Roman Character Volume 19 page 282-286. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=956&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=956&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=956&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=956&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=956              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6937              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6937              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :