ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [949]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [950]  Sukhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca  uppajjati  sukhindriyaṃ.
So   sukhitova   samāno   sukhitosmīti   pajānāti  tasseva  sukhavedaniyassa
phassassa   nirodhā   yantajjaṃ  vedayitaṃ  sukhavedaniyaṃ  phassaṃ  paṭicca  uppannaṃ
sukhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti 1- pajānāti.
     [951]  Dukkhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca uppajjati dukkhindriyaṃ.
So   dukkhitova  samāno  dukkhitosmīti  pajānāti  tasseva  dukkhavedaniyassa
phassassa    nirodhā    yantajjaṃ   vedayitaṃ   [2]-   dukkhavedaniyaṃ   phassaṃ
paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti pajānāti.
     [952]    Somanassavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
somanassindriyaṃ    .   so   sumanova   samāno   sumanosmīti   pajānāti
tasseva    somanassavedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
somanassavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ   somanassindriyaṃ  taṃ  nirujjhati
taṃ vūpasamatīti pajānāti.
     [953]    Domanassavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
domanassindriyaṃ   .   so   dummanova   samāno   dummanosmīti  pajānāti
tasseva    domanassavedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
domanassavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ   domanassindriyaṃ  taṃ  nirujjhati
@Footnote: 1 Ma. Yu. vūpasammatīti. 2 Yu. taṃ.

--------------------------------------------------------------------------------------------- page282.

Taṃ vūpasamatīti pajānāti. [954] Upekkhāvedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati upekkhindriyaṃ . so upekkhakova samāno upekkhakosmīti pajānāti tasseva upekkhāvedaniyassa phassassa nirodhā yantajjaṃ vedayitaṃ upekkhāvedaniyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti pajānāti. [955] Seyyathāpi bhikkhave dvinnaṃ kaṭṭhānaṃ saṅghaṭanasamodhānā 1- usmā jāyati tejo abhinibbattati tesaṃyeva kaṭṭhānaṃ nānābhāvanikkhepā 2- yā tajjā usmā sā nirujjhati sā vūpasamati . Evameva kho bhikkhave sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhindriyaṃ so sukhitova samāno sukhitosmīti pajānāti tasseva sukhavedaniyassa phassassa nirodhā yantajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ sukhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti pajānāti . dukkhavedaniyaṃ bhikkhave phassaṃ paṭicca .pe. somanassavedaniyaṃ bhikkhave phassaṃ paṭicca. Domanassavedaniyaṃ bhikkhave phassaṃ paṭicca . upekkhāvedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati upekkhindriyaṃ so upekkhakova samāno upekkhakosmīti pajānāti tasseva upekkhāvedaniyassa phassassa nirodhā yantajjaṃ vedayitaṃ upekkhāvedaniyaṃ phassaṃ paṭicca uppannaṃ 3- upekkhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 19 page 281-282. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=949&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=949&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=949&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=949&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=949              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6931              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6931              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :