ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [787]  Ekaṃ  samayaṃ  āyasmā  ānando rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  sirivaḍḍho  gahapati ābādhiko
hoti   dukkhito   bāḷhagilāno  .  atha  kho  sirivaḍḍho  gahapati  aññataraṃ
purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa  yenāyasmā  ānando
tenupasaṅkama    upasaṅkamitvā    mama   vacanena   āyasmato   ānandassa
pāde   sirasā   vanda   sirivaḍḍho   bhante  gahapati  ābādhiko  dukkhito
bāḷhagilāno   so   āyasmato   ānandassa   pāde   sirasā  vandatīti
evañca  vadehi  sādhu  kira  bhante  āyasmā  ānando  yena sirivaḍḍhassa
gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
     {787.1}  Evaṃ  bhanteti  kho  so  puriso  sirivaḍḍhassa  gahapatissa
paṭissutvā     yenāyasmā    ānando    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho   so   puriso  āyasmantaṃ  ānandaṃ  etadavoca  sirivaḍḍho
bhante   gahapati   ābādhiko   dukkhito   bāḷhagilāno   so  āyasmato
ānandassa    pāde   sirasā   vandati   evañca   vadeti   sādhu   kira
bhante   āyasmā   ānando   yena   sirivaḍḍhassa   gahapatissa   nivesanaṃ
tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi  kho   āyasmā
ānando tuṇhībhāvena.
     [788]  Atha  kho  āyasmā  ānando pubbaṇhasamayaṃ 1- nivāsetvā
@Footnote: 1 Yu. ayaṃ pāṭho  natthi.
Pattacīvaramādāya   yena   sirivaḍḍhassa   gahapatissa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja  kho  āyasmā
ānando sirivaḍḍhaṃ gahapatiṃ etadavoca
     [789]  Kacci  te  gahapati khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā
paṭikkamanti    no    abhikkamanti    .   paṭikkamosānaṃ   paññāyati   no
abhikkamoti  .  na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā  me dukkhā
vedanā    abhikkamanti    no    paṭikkamanti    abhikkamosānaṃ   paññāyati
no paṭikkamoti.
     [790]  Tasmā  tiha  te  gahapati evaṃ sikkhitabbaṃ kāye kāyānupassī
viharissāmi  ātāpī  sampajāno  satimā  vineyya loke abhijjhādomanassaṃ.
Vedanāsu   citte  dhammesu  dhammānupassī  viharissāmi  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassanti  .  evañhi  te  gahapati
sikkhitabbanti.
     [791]   Yeme  bhante  bhagavatā  cattāro  satipaṭṭhānā  desitā
saṃvijjanti   te   dhammā   mayi   ahaṃ  ca  tesu  dhammesu  sandissāmi .
Ahañhi   bhante   kāye   kāyānupassī   viharāmi   ātāpī   sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharāmi   ātāpī   sampajāno   satimā   vineyya  loke
abhijjhādomanassaṃ.
     [792]    Yāni    cimāni   bhante   bhagavatā   pañcorambhāgiyāni
Saññojanāni    desitāni    nāhaṃ   bhante   yaṅkiñci   attani   appahīnaṃ
samanupassāmīti    .    lābhā    te    gahapati   suladdhaṃ   te   gahapati
anāgāmiphalantayā gahapati byākatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 235-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=787&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=787&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=787&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=787&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=787              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :