ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [708]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
veluvagāmake  2-  .  tatra  kho  bhagavā  bhikkhū  āmantesi  etha tumhe
bhikkhave    samantā   vesāliyā   yathāmittaṃ   yathāsandiṭṭhaṃ   yathāsambhattaṃ
vassaṃ    upetha    idhevāhaṃ    veluvagāmake   vassaṃ   upagacchāmīti  .
Evambhanteti   kho  te  bhikkhū  bhagavato  paṭissutvā  samantā  vesāliyā
yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchuṃ.
     [709]   Bhagavā   pana  tattheva  veluvagāmake  vassaṃ  upagacchi .
Atha  kho  bhagavato  vassūpagatassa  kharo  ābādho  uppajjati  3-  bāḷhā
vedanā   vattanti   maraṇantikā  .  tatra  sudaṃ  bhagavā  sato  sampajāno
adhivāseti   4-   avihaññamāno   .  atha  kho  bhagavato  etadahosi  na
@Footnote: 1 Ma. Yu. hoti. 2 Ma. veḷuvagāmake. Yu. beluvagāmake. 3 Ma. Yu. uppajji.
@4 Ma. Yu. adhivāsesi.
Kho   pana   metampaṭirūpaṃ   yohamanāmantetvā  upaṭṭhāke  anapaloketvā
bhikkhusaṅghaṃ  parinibbāyeyyaṃ  yannūnāhaṃ  imaṃ  ābādhaṃ viriyena paṭippaṇāmetvā
jīvitasaṅkhāraṃ   adhiṭṭhāya   vihareyyanti  .  atha  kho  bhagavā  taṃ  ābādhaṃ
viriyena   paṭippaṇāmetvā   jīvitasaṅkhāraṃ   adhiṭṭhāya   vihāsi  .  [1]-
atha   kho   bhagavā   gilānā   vuṭṭhito   aciravuṭṭhito  gelaññā  [2]-
vihārapacchāyāyaṃ paññatte āsane nisīdi.
     [710]  Atha  kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   ānando  bhagavantaṃ  etadavoca  [3]-  diṭṭhaṃ
bhante    bhagavato    khamanīyaṃ   diṭṭhaṃ   bhante   bhagavato   yāpanīyaṃ   api
me   bhante   madhurakajāto   viya   kāyo   disāpi  me  na  pakkhāyanti
dhammāpi   maṃ   nappaṭibhanti   bhagavato   gelaññena   apica   me   bhante
ahosi    kācideva   assāsamattā   na   tāva   bhagavā   paribbāyissati
na tāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatīti.
     {710.1}  Kiṃ  panadāni  ānanda  bhikkhusaṅgho  mayi paccāsiṃsati 4-.
Desito  ānanda  mayā  dhammo  anantaraṃ  abāhiraṃ  karitvā . Natthānanda
tathāgatassa   dhammesu   ācariyamuṭṭhi   .   yannūnānanda   evamassa   ahaṃ
bhikkhusaṅghaṃ    pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā  .
So    nūnānanda    bhikkhusaṅghaṃ    ārabbha   kiñcideva   udāhareyya  .
Tathāgatassa   kho  ānanda  na  evaṃ  hoti  ahaṃ  bhikkhusaṅghaṃ  pariharissāmīti
@Footnote: 1 Ma. atha kho bhagavato so ābādho paṭippassambhi. 2 Yu. vihārā nikkhamitvā vihārapacchā
@chāyāyaṃ. 3 Ma. diṭṭho me bhante bhagavato phāsu. 4 Ma. paccāsīsati.
Vā   mamuddesiko   bhikkhusaṅghoti   vā   .   sa  kiṃ  ānanda  tathāgato
bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāharissati   .  etarahi  kho  panāhaṃ
ānanda    jiṇṇo    vuḍḍho   mahallako   addhagato   vayo   anuppatto
asītiko   me   vayo   vattati   .   seyyathāpi  ānanda  jarasakaṭaṃ  1-
veḷumissakena   2-   yāpeti  evameva  kho  ānanda  veḷumissako  3-
maññe tathāgatassa kāyo yāpeti.
     [711]  Yasmiṃ  ānanda  samaye  tathāgato sabbanimittānaṃ amanasikārā
ekaccānaṃ    vedanānaṃ    nirodhā   animittaṃ   cetosamādhiṃ   upasampajja
viharati  phāsutaraṃ  4-  ānanda tasmiṃ samaye tathāgatassa [5]- hoti. Tasmā
tihānanda    attadīpā    viharatha    attasaraṇā   anaññasaraṇā   dhammadīpā
dhammasaraṇā anaññasaraṇā.
     [712]   Kathañca   ānanda   bhikkhu   attadīpo  viharati  attasaraṇo
anaññasaraṇo    dhammadīpo    dhammasaraṇo    anaññasaraṇo    .   idhānanda
bhikkhu    kāye    kāyānupassī   viharati   ātāpī   sampajāno   satimā
vineyya    loke   abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   evaṃ   kho   ānanda   bhikkhu   attadīpo  viharati
attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
     [713]  Ye  hi  keci  ānanda etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
@Footnote: 1 Ma. jajjarasakaṭaṃ. 2-3 Ma. vekhamissakena. Yu. vedhamissakena. 4 Ma. phāsutaro.
@5 Ma. kāyo.
Anaññasaraṇā   .   tamataggeme   te   ānanda   bhikkhū   bhavissanti  ye
keci sikkhākāmāti.



             The Pali Tipitaka in Roman Character Volume 19 page 203-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=708&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=708&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=708&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=708&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=708              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5979              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5979              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :