ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [672]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   gaṅgā  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā .pe.
         Cha pācīnato ninnā             cha ninnā ca samuddato
         dve te cha dvādasa honti   vaggo tena pavuccatīti.
                  Gaṅgāpeyyālo navamo.
     [673]  Yāvatā  bhikkhave  sattā  apādā  1-  vā dvipādā vā
catuppādā vā bahuppādā vāti vitthāretabbaṃ.
         Tathāgataṃ padaṃ kūṭaṃ                 mūlaṃ sārena 2- vassikaṃ
         rājā candimasuriyā ca 3-     vatthena dasamaṃ padaṃ.
(appamādavaggo 4- bojjhaṅgasaṃyuttassa bojjhaṅgavasena vitthāretabbo 5-).
            Bojjhaṅgasaṃyuttassa appamādavaggo dasamo.
     [674]   Seyyathāpi   bhikkhave   yekeci   balakaraṇīyā   kammantā
kayirantīti vitthāretabbaṃ.
@Footnote: 1 Ma. Yu. apadā vā ... bahuppadā vā. 2 Yu. sāro ca .... 3 Yu. casaddo
@natthi. 4-5 Yu. appamādavagge ... vitthāretabbaṃ.

--------------------------------------------------------------------------------------------- page187.

Balaṃ bījañca nāgo ca rukkhakumbhena 1- sukiyā 2- ākāsena ca dve meghā nāvā āgantukā nadī 3-. (balakaraṇīyavaggo bojjhaṅgasaṃyuttassa bojjhaṅgavasena vitthāretabbo). Balakaraṇīyavaggo ekādasamo. [675] Tisso imā bhikkhave esanā . katamā tisso . Kāmesanā bhavesanā brahmacariyesanāti vitthāretabbaṃ. Esanā vidhā āsavo bhavo ca dukkhatā tisso khīlaṃ malaṃ ca nīgho ca vedanā taṇhāyena 4- cāti. (bojjhaṅgasaṃyuttassa esanāpeyyālaṃ vivekanissitato vidūhi vitthāretabbaṃ). Esanāvaggo dvādasamo. [676] Cattārome bhikkhave oghā . katame cattāro . Kāmogho bhavogho diṭṭhogho avijjoghoti vitthāretabbaṃ. [677] Sāvatthīnidānaṃ . pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni . Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya satta bojjhaṅgā bhāvetabbā . katame satta . idha bhikkhave bhikkhu satisambojjhaṅgaṃ @Footnote: 1 Ma. rukkho kumbhena sūkiyā. evamupari. 2 Yu. sūkiyā. 3 Yu. itisaddo atthi. @4 Ma. taṇhātasināya. Yu. taṇhātasena. evamupari.

--------------------------------------------------------------------------------------------- page188.

Bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. upekkhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ 1- dosavinayapariyosānaṃ mohavinayapariyosānaṃ amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime satta bojjhaṅgā bhāvetabbāti. Ogho yogo upādānaṃ ganthā anusayena ca kāmaguṇā nīvaraṇā khandhā uddhambhāgiyānīti. Oghavaggo terasamo. Cha pācīnato ninnā cha ninnā ca samuddato dve te cha dvādasa honti vaggo tena pavuccati 2-. (bojjhaṅgasaṃyuttassa gaṅgāpeyyālaṃ rāgavasena vitthāretabbaṃ). Vaggo cuddasamo. Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ rājā candimasuriyā ca vatthena dasamaṃ padaṃ 3-. (appamādavaggo rāgavasena vitthāretabbo). Paṇṇarasamo. Balaṃ bījañca nāgo ca rukkhakumbhena sukiyā 4- ākāsena ca dve meghā nāvā āgantukā nadī 5-. (bojjhaṅgasaṃyuttassa balakaraṇīyavaggo rāgavasena vitthāretabbo) . Soḷasamo. @Footnote: 1 Yu. viveka ... virāga ... nirodhanissitaṃ vossaggapariṇāmaṃ. 2-3-5 Ma. itisaddo @atthi. 4 Yu. sukīyaṃ.

--------------------------------------------------------------------------------------------- page189.

Esanā vidhā āsavo bhavo ca dukkhatā tisso khīlaṃ malaṃ ca nīgho ca vedanā taṇhāyena ca. Bojjhaṅgasaṃyuttassa esanāvaggo sattarasamo. Ogho yogo upādānaṃ ganthā anusayena ca kāmaguṇā nīvaraṇā khandhā uddhambhāgiyānīti. (rāgavinayapariyosānadosavinayapariyosānamohavinayapariyosānavasena oghavaggo vitthāretabbo) . aṭṭhārasamo . (yadapi maggasaṃyuttaṃ vitthāritaṃ 1- tadapi bojjhaṅgasaṃyuttaṃ vitthāretabbaṃ). Bojjhaṅgasaṃyuttaṃ samattaṃ 2-. ----------- @Footnote: 1 Ma. vitthāretabbaṃ. 2 Ma. dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 19 page 186-189. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=672&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=672&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=672&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=672&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=672              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5367              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5367              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :