ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [601]  Sāvatthīnidānaṃ  .  atha  kho  sagāravo 1- brāhmaṇo yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ nisinno kho sagāravo brāhmaṇo bhagavantaṃ etadavoca
@Footnote: 1 Ma. Yu. saṅgāravo. evamupari.

--------------------------------------------------------------------------------------------- page167.

[602] Ko nu kho bho gotama hetu ko paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā . Ko pana bho gotama hetu ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti. [603] Yasmiṃ kho brāhmaṇa samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati 1- attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [604] Seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya . Evameva kho brāhmaṇa yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. @Footnote: 1 Ma. Yu. na passatīti na dissati. evamupari.

--------------------------------------------------------------------------------------------- page168.

[605] Puna caparaṃ brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [606] Seyyathāpi brāhmaṇa udapatto agginā santatto ukkuṭṭhito 1- usmādakajāto 2- tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya . evameva kho brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi tasmiṃ samaye .pe. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [607] Puna caparaṃ brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. ubhayatthampi tasmiṃ @Footnote: 1 Ma. pakkuthito. Yu. ukkaṭṭhito. 2 Ma. Yu. usmudakajāto.

--------------------------------------------------------------------------------------------- page169.

Samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [608] Seyyathāpi brāhmaṇa udapatto sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya . evameva kho brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [609] Puna caparaṃ brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhacca- kukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [610] Seyyathāpi brāhmaṇa udapatto vāterito calito bhaṅgo 1- ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno @Footnote: 1 Ma. Yu. bhanto.

--------------------------------------------------------------------------------------------- page170.

Yathābhūtaṃ nappajāneyya na passeyya . evameva kho brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhacca- kukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [611] Puna caparaṃ brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi .pe. ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [612] Seyyathāpi brāhmaṇa udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya . evameva kho brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti na passati attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi tasmiṃ samaye yathābhūtaṃ

--------------------------------------------------------------------------------------------- page171.

Nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [613] Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. [614] Yasmiñca kho brāhmaṇa samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [615] Seyyathāpi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya . Evameva kho brāhmaṇa yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti passati .pe. [616] Puna caparaṃ brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa

--------------------------------------------------------------------------------------------- page172.

Ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi . ubhayatthampi .pe. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [617] Seyyathāpi brāhmaṇa udapatto na agginā santatto na ukkuṭṭhito na usmādakajāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya . evameva kho brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi . ubhayatthampi .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [618] Puna caparaṃ brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi . ubhayatthampi .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā [619] Seyyathāpi brāhmaṇa udapatto na sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno

--------------------------------------------------------------------------------------------- page173.

Yathābhūtaṃ pajāneyya passeyya . evameva kho brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi . Ubhayatthampi .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [620] Puna caparaṃ brāhmaṇa yasmiṃ samaye na uddhaccakukkucca- pariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi . Ubhayatthampi .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [621] Seyyathāpi brāhmaṇa udapatto na vāterito na calito na bhaṅgo na ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya . evameva kho brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi . ubhayatthampi .pe. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

--------------------------------------------------------------------------------------------- page174.

[622] Puna caparaṃ brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati .pe. [623] Seyyathāpi brāhmaṇa udapatto accho vippasanno anāvilo āloke nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya . evameva kho brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti passati attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [624] Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [625] Sattimepi brāhmaṇa bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti . katame satta . satisambojjhaṅgo kho brāhmaṇa

--------------------------------------------------------------------------------------------- page175.

Anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati .pe. upekkhāsambojjhaṅgo kho brāhmaṇa anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati . ime kho brāhmaṇa satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti. [626] Evaṃ vutte sagāravo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 19 page 166-175. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=601&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=601&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=601&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=601&items=26&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=601              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5303              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5303              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :