ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [601]  Sāvatthīnidānaṃ  .  atha  kho  sagāravo 1- brāhmaṇo yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ nisinno kho sagāravo brāhmaṇo bhagavantaṃ etadavoca
@Footnote: 1 Ma. Yu. saṅgāravo. evamupari.
     [602]  Ko  nu  kho  bho  gotama  hetu  ko  paccayo yenekadā
dīgharattaṃ   sajjhāyakatāpi   mantā   nappaṭibhanti   pageva  asajjhāyakatā .
Ko   pana   bho   gotama   hetu   ko   paccayo   yenekadā  dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti.
     [603]  Yasmiṃ  kho  brāhmaṇa  samaye  kāmarāgapariyuṭṭhitena cetasā
viharati    kāmarāgaparetena    uppannassa    ca   kāmarāgassa   nissaraṇaṃ
yathābhūtaṃ  nappajānāti  na  passati  1-  attatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti   na   passati  paratthampi  tasmiṃ  samaye  yathābhūtaṃ  nappajānāti
na   passati   ubhayatthampi  tasmiṃ  samaye  yathābhūtaṃ  nappajānāti  na  passati
dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
     [604]   Seyyathāpi   brāhmaṇa  udapatto  saṃsaṭṭho  lākhāya  vā
haliddiyā   vā   nīliyā   vā   mañjiṭṭhāya  vā  tattha  cakkhumā  puriso
sakaṃ  mukhanimittaṃ  paccavekkhamāno  yathābhūtaṃ  nappajāneyya  na  passeyya .
Evameva   kho   brāhmaṇa  yasmiṃ  samaye  kāmarāgapariyuṭṭhitena   cetasā
viharati    kāmarāgaparetena    uppannassa    ca   kāmarāgassa   nissaraṇaṃ
yathābhūtaṃ   nappajānāti   na   passati   attatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti    na    passati    paratthampi    .pe.   ubhayatthampi   tasmiṃ
samaye    yathābhūtaṃ   nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi
mantā nappaṭibhanti pageva asajjhāyakatā.
@Footnote: 1 Ma. Yu. na passatīti na dissati. evamupari.
     [605]   Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye  byāpādapariyuṭṭhitena
cetasā    viharati    byāpādaparetena    uppannassa   ca   byāpādassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti   na   passati  attatthampi  tasmiṃ  samaye
yathābhūtaṃ    nappajānāti    na   passati   paratthampi   .pe.   ubhayatthampi
tasmiṃ   samaye   yathābhūtaṃ  nappajānāti  na  passati  dīgharattaṃ  sajjhāyakatāpi
mantā nappaṭibhanti pageva asajjhāyakatā.
     [606]   Seyyathāpi   brāhmaṇa   udapatto   agginā   santatto
ukkuṭṭhito  1-  usmādakajāto  2-  tattha  cakkhumā  puriso sakaṃ mukhanimittaṃ
paccavekkhamāno   yathābhūtaṃ   nappajāneyya   na   passeyya  .  evameva
kho   brāhmaṇa   yasmiṃ   samaye   byāpādapariyuṭṭhitena   cetasā  viharati
byāpādaparetena    uppannassa    ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ
nappajānāti    na    passati    attatthampi    tasmiṃ    samaye   yathābhūtaṃ
nappajānāti     na    passati    paratthampi    tasmiṃ    samaye    .pe.
Ubhayatthampi   tasmiṃ   samaye   yathābhūtaṃ   nappajānāti  na  passati  dīgharattaṃ
sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
     [607]   Puna   caparaṃ  brāhmaṇa  yasmiṃ  samaye  thīnamiddhapariyuṭṭhitena
cetasā   viharati   thīnamiddhaparetena   uppannassa  ca  thīnamiddhassa  nissaraṇaṃ
yathābhūtaṃ   nappajānāti   na   passati   attatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti    na    passati    paratthampi    .pe.   ubhayatthampi   tasmiṃ
@Footnote: 1 Ma. pakkuthito. Yu. ukkaṭṭhito. 2 Ma. Yu. usmudakajāto.
Samaye    yathābhūtaṃ   nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi
mantā nappaṭibhanti pageva asajjhāyakatā.
     [608]   Seyyathāpi   brāhmaṇa  udapatto  sevālapaṇakapariyonaddho
tattha    cakkhumā   puriso   sakaṃ   mukhanimittaṃ   paccavekkhamāno   yathābhūtaṃ
nappajāneyya   na  passeyya  .  evameva  kho  brāhmaṇa  yasmiṃ  samaye
thīnamiddhapariyuṭṭhitena    cetasā    viharati    thīnamiddhaparetena   uppannassa
ca    thīnamiddhassa    nissaraṇaṃ    yathābhūtaṃ    nappajānāti    na    passati
attatthampi    tasmiṃ    samaye    yathābhūtaṃ    nappajānāti    na   passati
paratthampi   .pe.   ubhayatthampi   tasmiṃ   samaye   yathābhūtaṃ   nappajānāti
na    passati    dīgharattaṃ    sajjhāyakatāpi   mantā   nappaṭibhanti   pageva
asajjhāyakatā.
     [609]  Puna  caparaṃ  brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena
cetasā    viharati   uddhaccakukkuccaparetena   uppannassa   ca   uddhacca-
kukkuccassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   na   passati  attatthampi
tasmiṃ   samaye   yathābhūtaṃ   nappajānāti   na   passati   paratthampi  .pe.
Ubhayatthampi   tasmiṃ   samaye   yathābhūtaṃ   nappajānāti  na  passati  dīgharattaṃ
sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
     [610]  Seyyathāpi  brāhmaṇa udapatto vāterito calito bhaṅgo 1-
ūmijāto   tattha   cakkhumā   puriso   sakaṃ   mukhanimittaṃ   paccavekkhamāno
@Footnote: 1 Ma. Yu. bhanto.
Yathābhūtaṃ   nappajāneyya   na   passeyya   .   evameva  kho  brāhmaṇa
yasmiṃ   samaye   uddhaccakukkuccapariyuṭṭhitena   cetasā   viharati   uddhacca-
kukkuccaparetena     uppannassa     ca    uddhaccakukkuccassa    nissaraṇaṃ
yathābhūtaṃ   nappajānāti   na   passati   attatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti   na   passati   paratthampi   .pe.  ubhayatthampi  tasmiṃ  samaye
yathābhūtaṃ    nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi   mantā
nappaṭibhanti pageva asajjhāyakatā.
     [611]   Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye  vicikicchāpariyuṭṭhitena
cetasā   viharati   vicikicchāparetena  uppannāya  ca  vicikicchāya  nissaraṇaṃ
yathābhūtaṃ   nappajānāti   na   passati   attatthampi  tasmiṃ  samaye  yathābhūtaṃ
nappajānāti    na    passati    paratthampi    .pe.   ubhayatthampi   tasmiṃ
samaye    yathābhūtaṃ   nappajānāti   na   passati   dīgharattaṃ   sajjhāyakatāpi
mantā nappaṭibhanti pageva asajjhāyakatā.
     [612]  Seyyathāpi  brāhmaṇa  udapatto  āvilo  luḷito kalalībhūto
andhakāre    nikkhitto    tattha    cakkhumā    puriso   sakaṃ   mukhanimittaṃ
paccavekkhamāno   yathābhūtaṃ   nappajāneyya   na   passeyya  .  evameva
kho   brāhmaṇa   yasmiṃ   samaye   vicikicchāpariyuṭṭhitena   cetasā  viharati
vicikicchāparetena    uppannāya    ca    vicikicchāya   nissaraṇaṃ   yathābhūtaṃ
nappajānāti    na    passati    attatthampi    tasmiṃ    samaye   yathābhūtaṃ
nappajānāti    na    passati    paratthampi    tasmiṃ    samaye    yathābhūtaṃ
Nappajānāti    na    passati    ubhayatthampi    tasmiṃ    samaye   yathābhūtaṃ
nappajānāti     na     passati     dīgharattaṃ     sajjhāyakatāpi    mantā
nappaṭibhanti pageva asajjhāyakatā.
     [613]  Ayaṃ  kho  brāhmaṇa  hetu  ayaṃ paccayo yenekadā dīgharattaṃ
sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
     [614]   Yasmiñca  kho  brāhmaṇa  samaye  na  kāmarāgapariyuṭṭhitena
cetasā   viharati   na   kāmarāgaparetena   uppannassa   ca  kāmarāgassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    passati   attatthampi   tasmiṃ   samaye
yathābhūtaṃ    pajānāti    passati    paratthampi    tasmiṃ   samaye   yathābhūtaṃ
pajānāti    passati    ubhayatthampi   tasmiṃ   samaye   yathābhūtaṃ   pajānāti
passati     dīgharattaṃ     asajjhāyakatāpi     mantā    paṭibhanti    pageva
sajjhāyakatā.
     [615]   Seyyathāpi  brāhmaṇa  udapatto  asaṃsaṭṭho  lākhāya  vā
haliddiyā   vā   nīliyā   vā   mañjiṭṭhāya  vā  tattha  cakkhumā  puriso
sakaṃ   mukhanimittaṃ   paccavekkhamāno   yathābhūtaṃ   pajāneyya   passeyya .
Evameva    kho   brāhmaṇa   yasmiṃ   samaye   na   kāmarāgapariyuṭṭhitena
cetasā   viharati   na   kāmarāgaparetena   uppannassa   ca  kāmarāgassa
nissaraṇaṃ yathābhūtaṃ pajānāti passati .pe.
     [616]  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye na byāpādapariyuṭṭhitena
cetasā       viharati       na      byāpādaparetena      uppannassa
Ca    byāpādassa   nissaraṇaṃ   yathābhūtaṃ   pajānāti   passati   attatthampi
tasmiṃ   samaye   yathābhūtaṃ    pajānāti   passati  paratthampi  .  ubhayatthampi
.pe. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
     [617]   Seyyathāpi   brāhmaṇa  udapatto  na  agginā  santatto
na    ukkuṭṭhito   na   usmādakajāto   tattha   cakkhumā   puriso   sakaṃ
mukhanimittaṃ   paccavekkhamāno  yathābhūtaṃ  pajāneyya  passeyya  .  evameva
kho   brāhmaṇa   yasmiṃ  samaye  na  byāpādapariyuṭṭhitena  cetasā  viharati
na   byāpādaparetena   uppannassa   ca   byāpādassa  nissaraṇaṃ  yathābhūtaṃ
pajānāti    passati    attatthampi   tasmiṃ   samaye   yathābhūtaṃ   pajānāti
passati   paratthampi   .   ubhayatthampi   .pe.   dīgharattaṃ   asajjhāyakatāpi
mantā paṭibhanti pageva sajjhāyakatā.
     [618]  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye  na thīnamiddhapariyuṭṭhitena
cetasā    viharati   na   thīnamiddhaparetena   uppannassa   ca   thīnamiddhassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    passati   attatthampi   tasmiṃ   samaye
yathābhūtaṃ   pajānāti   passati   paratthampi  .  ubhayatthampi  .pe.  dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā
     [619]  Seyyathāpi  brāhmaṇa  udapatto  na sevālapaṇakapariyonaddho
tattha     cakkhumā     puriso     sakaṃ     mukhanimittaṃ    paccavekkhamāno
Yathābhūtaṃ   pajāneyya   passeyya   .   evameva   kho  brāhmaṇa  yasmiṃ
samaye   na   thīnamiddhapariyuṭṭhitena   cetasā   viharati  na  thīnamiddhaparetena
uppannassa    ca    thīnamiddhassa   nissaraṇaṃ   yathābhūtaṃ   pajānāti   passati
attatthampi   tasmiṃ   samaye   yathābhūtaṃ   pajānāti   passati  paratthampi .
Ubhayatthampi    .pe.    dīgharattaṃ    asajjhāyakatāpi    mantā    paṭibhanti
pageva sajjhāyakatā.
     [620]   Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye  na  uddhaccakukkucca-
pariyuṭṭhitena   cetasā   viharati   na  uddhaccakukkuccaparetena  uppannassa
ca     uddhaccakukkuccassa     nissaraṇaṃ    yathābhūtaṃ    pajānāti    passati
attatthampi   tasmiṃ   samaye   yathābhūtaṃ   pajānāti   passati  paratthampi .
Ubhayatthampi    .pe.    dīgharattaṃ    asajjhāyakatāpi    mantā    paṭibhanti
pageva sajjhāyakatā.
     [621]  Seyyathāpi  brāhmaṇa  udapatto  na  vāterito  na calito
na   bhaṅgo   na   ūmijāto   tattha   cakkhumā   puriso   sakaṃ  mukhanimittaṃ
paccavekkhamāno   yathābhūtaṃ   pajāneyya   passeyya   .   evameva  kho
brāhmaṇa    yasmiṃ    samaye    na   uddhaccakukkuccapariyuṭṭhitena   cetasā
viharati   na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa
nissaraṇaṃ    yathābhūtaṃ    pajānāti    passati   attatthampi   tasmiṃ   samaye
yathābhūtaṃ    pajānāti    passati    paratthampi    .   ubhayatthampi   .pe.
Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
     [622]  Puna  caparaṃ  brāhmaṇa  yasmiṃ  samaye na vicikicchāpariyuṭṭhitena
cetasā   viharati   na   vicikicchāparetena   uppannāya   ca   vicikicchāya
nissaraṇaṃ    yathābhūtaṃ    pajānāti    passati   attatthampi   tasmiṃ   samaye
yathābhūtaṃ    pajānāti    passati    paratthampi    tasmiṃ   samaye   yathābhūtaṃ
pajānāti    passati    ubhayatthampi   tasmiṃ   samaye   yathābhūtaṃ   pajānāti
passati .pe.
     [623]   Seyyathāpi   brāhmaṇa   udapatto   accho   vippasanno
anāvilo   āloke   nikkhitto   tattha  cakkhumā  puriso  sakaṃ  mukhanimittaṃ
paccavekkhamāno    yathābhūtaṃ    pajāneyya    passeyya    .   evameva
kho    brāhmaṇa    yasmiṃ   samaye   na   vicikicchāpariyuṭṭhitena   cetasā
viharati   na   vicikicchāparetena   uppannāya   ca   vicikicchāya   nissaraṇaṃ
yathābhūtaṃ    pajānāti    passati    attatthampi   tasmiṃ   samaye   yathābhūtaṃ
pajānāti    passati    paratthampi    tasmiṃ   samaye   yathābhūtaṃ   pajānāti
passati    ubhayatthampi    tasmiṃ    samaye    yathābhūtaṃ   pajānāti   passati
dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
     [624]   Ayaṃ   kho   brāhmaṇa   hetu  ayaṃ  paccayo  yenekadā
dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
     [625]   Sattimepi   brāhmaṇa   bojjhaṅgā  anāvaraṇā  anīvaraṇā
cetaso   anupakkilesā   bhāvitā   bahulīkatā   vijjāvimuttiphalasacchikiriyāya
saṃvattanti   .   katame   satta   .   satisambojjhaṅgo   kho   brāhmaṇa
Anāvaraṇo    anīvaraṇo    cetaso   anupakkileso   bhāvito   bahulīkato
vijjāvimuttiphalasacchikiriyāya     saṃvattati    .pe.    upekkhāsambojjhaṅgo
kho   brāhmaṇa   anāvaraṇo   anīvaraṇo  cetaso  anupakkileso  bhāvito
bahulīkato   vijjāvimuttiphalasacchikiriyāya   saṃvattati  .  ime  kho  brāhmaṇa
satta   bojjhaṅgā  anāvaraṇā  anīvaraṇā  cetaso  anupakkilesā  bhāvitā
bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.
     [626]   Evaṃ  vutte  sagāravo  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 166-175. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=601&items=26&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=601&items=26              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=601&items=26&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=601&items=26&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=601              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5303              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5303              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :