ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [547]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   atha   kho   tesaṃ
bhikkhūnaṃ   etadahosi   atippago   kho   tāva   sāvatthiyaṃ  piṇḍāya  carituṃ
yannūna     mayaṃ     yena    aññatitthiyānaṃ    paribbājakānaṃ    ārāmo
tenupasaṅkameyyāmāti   .   atha   kho   te  bhikkhū  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo     tenupasaṅkamiṃsu     upasaṅkamitvā    tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    sammodiṃsu    sammodanīyaṃ   kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {547.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā  etadavocuṃ  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ
deseti  etha  tumhe  bhikkhave  pañca  nīvaraṇe pahāya cetaso upakkilese
paññāya    dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti  .
Mayampi  kho  āvuso  sāvakānaṃ  evaṃ  dhammaṃ  desema etha tumhe āvuso
pañca   nīvaraṇe   pahāya   cetaso   upakkilese   paññāya  dubbalīkaraṇe
satta  bojjhaṅge  yathābhūtaṃ  bhāvethāti  .  idha  no  āvuso ko viseso
Ko   adhippāyaso   kinnānākaraṇaṃ  samaṇassa  vā  gotamassa  amhākaṃ  vā
yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsananti 1-.
     [548]   Atha  kho  te  bhikkhū  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
bhāsitaṃ   neva   abhinandiṃsu   nappaṭikkosiṃsu  anabhinanditvā  appaṭikkositvā
uṭṭhāyāsanā   pakkamiṃsu   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmāti.
     [549]  Atha  kho  te  bhikkhū  sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te    bhikkhū   bhagavantaṃ   etadavocuṃ   idha   mayaṃ   bhante   pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisimha   .  tesaṃ
no   bhante   amhākaṃ   etadahosi   atippago   kho   tāva  sāvatthiyaṃ
piṇḍāya    carituṃ    yannūna   mayaṃ   yena   aññatitthiyānaṃ   paribbājakānaṃ
ārāmo tenupasaṅkameyyāmāti.
     {549.1}  Atha  kho  mayaṃ  bhante  yena aññatitthiyānaṃ paribbājakānaṃ
ārāmo  tenupasaṅkamimha  upasaṅkamitvā  tehi  aññatitthiyehi paribbājakehi
saddhiṃ   sammodimha   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ
nisīdimha  .  ekamantaṃ  nisinne  kho  amhe  bhante  te 2- aññatitthiyā
paribbājakā  etadavocuṃ  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ
deseti  etha  tumhe  bhikkhave  pañca  nīvaraṇe pahāya cetaso upakkilese
@Footnote: 1 Ma. Yu. anusāsaninti. evamupari. 2 Yu. ayaṃ pāṭho natthi.
Paññāya    dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti  .
Mayampi   kho   āvuso   sāvakānaṃ   evaṃ  dhammaṃ  desema  etha  tumhe
āvuso    pañca    nīvaraṇe   pahāya   cetaso   upakkilese   paññāya
dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti   .   idha  no
āvuso    ko   viseso   ko   adhippāyaso   kinnānākaraṇaṃ   samaṇassa
vā   gotamassa   amhākaṃ   vā   yadidaṃ   dhammadesanāya  vā  dhammadesanaṃ
anusāsaniyā vā anusāsananti.
     [550]  Atha  kho  mayaṃ  bhante  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
bhāsitaṃ   neva  abhinandimha  nappaṭikkosimha  anabhinanditvā  appaṭikkositvā
uṭṭhāyāsanā   pakkamimha   bhagavato   santike   etassa  bhāsitassa  atthaṃ
ājānissāmāti.
     [551]  Evaṃvādino  bhikkhave  aññatitthiyā  paribbājakā  evamassu
vacanīyā   atthi   panāvuso   pariyāyo   yaṃ   pariyāyaṃ   āgamma   pañca
nīvaraṇā    dasa    honti   satta   bojjhaṅgā   catuddasāti   .   evaṃ
puṭṭhā   bhikkhave   aññatitthiyā   paribbājakā   na   ceva  sampāyissanti
uttariñca   vighātaṃ   āpajjissanti   .   taṃ   kissa  hetu  .  yathā  taṃ
bhikkhave   avisayasmiṃ   .   nāhantaṃ   bhikkhave  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
     [552]  Katamo  ca  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma pañca
nīvaraṇā dasa honti.
     [553]   Yadapi   bhikkhave   ajjhattaṃ   kāmacchando   tadapi  nīvaraṇaṃ
yadapi    bahiddhā    kāmacchando    tadapi    nīvaraṇaṃ   kāmacchandanīvaraṇanti
iti hidaṃ uddesaṃ āgacchati 1-. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [554]   Yadapi   bhikkhave   ajjhattaṃ   byāpādo   tadapi   nīvaraṇaṃ
yadapi     bahiddhā    byāpādo    tadapi    nīvaraṇaṃ    byāpādanīvaraṇanti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [555]   Yadapi   bhikkhave   thīnaṃ  tadapi  nīvaraṇaṃ  yadapi  middhaṃ  tadapi
nīvaraṇaṃ    thīnamiddhanīvaraṇanti    iti    hidaṃ    uddesaṃ    āgacchati   .
Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [556]    Yadapi    bhikkhave    uddhaccaṃ    tadapi   nīvaraṇaṃ   yadapi
kukkuccaṃ     tadapi     nīvaraṇaṃ     uddhaccakukkuccanīvaraṇanti    iti    hidaṃ
uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [557]   Yadapi   bhikkhave   ajjhattaṃ   dhammesu   vicikicchā   tadapi
nīvaraṇaṃ     yadapi    bahiddhā    dhammesu    vicikicchā    tadapi    nīvaraṇaṃ
vicikicchānīvaraṇanti    iti   hidaṃ   uddesaṃ   āgacchati   .   tadamināpetaṃ
pariyāyena dvayaṃ hoti.
     [558]  Ayaṃ  kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  pañca
nīvaraṇā dasa honti.
@Footnote: 1 Ma. gacchati. evamupari.
     [559]  Katamo  ca  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma satta
bojjhaṅgā catuddasa honti.
     [560]  Yadapi  bhikkhave  ajjhattaṃ  dhammesu sati tadapi satisambojjhaṅgo
yadapi   bahiddhā   dhammesu  sati  tadapi  satisambojjhaṅgo  satisambojjhaṅgoti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [561]   Yadapi   bhikkhave   ajjhattaṃ   dhammesu   paññāya  pavicinati
paricarati     parivīmaṃsamāpajjati     tadapi    dhammavicayasambojjhaṅgo    yadapi
bahiddhā    dhammesu    paññāya    pavicinati    paricarati   parivīmaṃsamāpajjati
tadapi     dhammavicayasambojjhaṅgo    dhammavicayasambojjhaṅgoti    iti    hidaṃ
uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [562]   Yadapi   bhikkhave   kāyikaṃ  viriyaṃ  tadapi  viriyasambojjhaṅgo
yadapi    cetasikaṃ   viriyaṃ   tadapi   viriyasambojjhaṅgo   viriyasambojjhaṅgoti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [563]  Yadapi  bhikkhave  savitakkasavicārā  pīti tadapi pītisambojjhaṅgo
yadapi   avitakkāvicārā   pīti   tadapi  pītisambojjhaṅgo  pītisambojjhaṅgoti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [564]   Yadapi  bhikkhave  kāyappassaddhi  tadapi  passaddhisambojjhaṅgo
yadapi   cittappassaddhi   tadapi   passaddhisambojjhaṅgo  passaddhisambojjhaṅgoti
Iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [565]   Yadapi   bhikkhave   savitakko   savicāro   samādhi   tadapi
samādhisambojjhaṅgo    yadapi    avitakko    avicāro    samādhi    tadapi
samādhisambojjhaṅgo     samādhisambojjhaṅgoti     iti     hidaṃ    uddesaṃ
āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [566]   Yadapi   bhikkhave   ajjhattaṃ   dhammesu   upekkhā   tadapi
upekkhāsambojjhaṅgo    yadapi    bahiddhā    dhammesu   upekkhā   tadapi
upekkhāsambojjhaṅgo    upekkhāsambojjhaṅgoti    iti    hidaṃ   uddesaṃ
āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [567]  Ayaṃ  kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  satta
bojjhaṅgā catuddasāti.



             The Pali Tipitaka in Roman Character Volume 19 page 150-155. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=547&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=547&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=547&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=547&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=547              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5164              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5164              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :