ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [357]  Seyyathāpi  bhikkhave  ayaṃ  kāyo  āhāraṭṭhitiko  āhāraṃ
paṭicca  tiṭṭhati  anāhāro  no  tiṭṭhati  .  evameva  kho  bhikkhave pañca
nīvaraṇā   āhāraṭṭhitikā   āhāraṃ   paṭicca   tiṭṭhanti   anāhārā  no
tiṭṭhanti.
     [358]  Ko  ca  bhikkhave  āhāro  anuppannassa vā kāmacchandassa
uppādāya   uppannassa  vā  kāmacchandassa  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave  subhanimittaṃ  tattha  ayonisomanasikārabahulīkāro  ayamāhāro
anuppannassa    vā    kāmacchandassa    uppādāya    uppannassa    vā
kāmacchandassa bhiyyobhāvāya vepullāya.
     [359]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā byāpādassa
uppādāya   uppannassa   vā  byāpādassa  bhiyyobhāvāya  vepullāya .
Atthi     bhikkhave     paṭighanimittaṃ    tattha    ayonisomanasikārabahulīkāro
ayamāhāro   anuppannassa   vā   byāpādassa   uppādāya   uppannassa
vā byāpādassa bhiyyobhāvāya vepullāya.
     [360]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā  thīnamiddhassa
uppādāya   uppannassa   vā   thīnamiddhassa  bhiyyobhāvāya  vepullāya .

--------------------------------------------------------------------------------------------- page95.

Atthi bhikkhave arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya. [361] Ko ca bhikkhave āhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya . atthi bhikkhave cetaso avūpasamo tattha ayonisomanasikāra- bahulīkāro ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya. [362] Ko ca bhikkhave āhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya . Atthi bhikkhave vicikicchāṭhāniyā dhammā tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. [363] Seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati anāhāro no tiṭṭhati . evameva kho bhikkhave ime pañca nīvaraṇā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti anāhārā no tiṭṭhanti. [364] Seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko āhāraṃ

--------------------------------------------------------------------------------------------- page96.

Paṭicca tiṭṭhati anāhāro no tiṭṭhati . evameva kho bhikkhave satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti anāhārā no tiṭṭhanti. [365] Ko ca bhikkhave āhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā . Atthi bhikkhave satisambojjhaṅgaṭṭhāniyā dhammā tattha yonisomanasikāra- bahulīkāro ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā. [366] Ko ca bhikkhave āhāro anuppannassa vā dhammavicaya- sambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā . atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā. [367] Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā. Atthi bhikkhave ārabbhadhātu 1- nikkamadhātu parakkamadhātu tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa @Footnote: 1 Po. Ma. Yu. ārambhadhātu.

--------------------------------------------------------------------------------------------- page97.

Vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā. [368] Ko ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā . atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā dhammā tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā. [369] Ko ca bhikkhave āhāro anuppannassa vā passaddhi- sambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā . atthi bhikkhave kāyapassaddhi cittapassaddhi tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhi- sambojjhaṅgassa bhāvanāya pāripūriyā. [370] Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā . atthi bhikkhave samādhinimittaṃ 1- abyagganimittaṃ tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā. @Footnote: 1 Ma. Yu. samathanimittaṃ.

--------------------------------------------------------------------------------------------- page98.

[371] Ko ca bhikkhave āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā . atthi bhikkhave upekkhāsambojjhaṅgaṭṭhāniyā dhammā tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā. [372] Seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati anāhāro no tiṭṭhati. Evameva kho bhikkhave ime satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti anāhārā no tiṭṭhantīti.


             The Pali Tipitaka in Roman Character Volume 19 page 94-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=357&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=357&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=357&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=357&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=357              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4462              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4462              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :