ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [33]   Sāvatthīnidānaṃ   .   ariyaṃ  vo  bhikkhave  aṭṭhaṅgikaṃ  maggaṃ
desessāmi   vibhajissāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā etadavoca
katamo   ca   bhikkhave   ariyo   aṭṭhaṅgiko   maggo   .  seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhi.
     [34]  Katamā  ca  bhikkhave  sammādiṭṭhi  .  yaṃ  kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ. Ayaṃ vuccati bhikkhave sammādiṭṭhi.
     [35]  Katamo  ca  bhikkhave  sammāsaṅkappo  .  yo  kho  bhikkhave
Nekkhammasaṅkappo    abyāpādasaṅkappo    avihiṃsāsaṅkappo    .    ayaṃ
vuccati bhikkhave sammāsaṅkappo.
     [36]  Katamā  ca bhikkhave sammāvācā. Yā kho bhikkhave musāvādā
veramaṇī    pisuṇāya    vācāya   veramaṇī   pharusāya   vācāya   veramaṇī
samphappalāpā veramaṇī. Ayaṃ vuccati bhikkhave sammāvācā.
     [37]  Katamo  ca  bhikkhave  sammākammanto  .  yā  kho  bhikkhave
pāṇātipātā     veramaṇī     adinnādānā    veramaṇī    abrahmacariyā
veramaṇī. Ayaṃ vuccati bhikkhave sammākammanto.
     [38]  Katamo  ca  bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ   pahāya   sammāājīvena   jīvikaṃ   kappeti  .  ayaṃ  vuccati
bhikkhave sammāājīvo.
     [39]  Katamo  ca  bhikkhave  sammāvāyāmo  .  idha  bhikkhave bhikkhu
anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ    anuppādāya   chandaṃ
janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ    paggaṇhāti    padahati
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ
kusalānaṃ   dhammaṃ   uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti    vāyamati    viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati  .
Ayaṃ vuccati bhikkhave sammāvāyāmo.
     [40]   Katamā   ca   bhikkhave  sammāsati  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke    abhijjhādomanassaṃ   vedanāsu   vedanānupassī   viharati   ātāpī
sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  citte  cittānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave sammāsati.
     [41]   Katamo  ca  bhikkhave  sammāsamādhi  .  idha  bhikkhave  bhikkhu
vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ    pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ    pītisukhaṃ    dutiyaṃ    jhānaṃ   upasampajja   viharati   pītiyā   ca
virāgā    upekkhako    ca   viharati   sato   ca   sampajāno   sukhañca
kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti   upekkhako  satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ     upasampajja
viharati. Ayaṃ vuccati bhikkhave sammāsamādhīti.



             The Pali Tipitaka in Roman Character Volume 19 page 10-12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=33&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=33&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=33&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=33&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4057              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4057              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :