ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [229]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [230]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
Nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
nibbānaninnaṃ     nibbānapoṇaṃ    nibbānapabbhāraṃ    .pe.    sammāsamādhiṃ
bhāveti  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [231]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [232]  Sāvatthīnidānaṃ. Seyyathāpi bhikkhave aciravatī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [233]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [234]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [235] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [236]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
Nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
nibbānaninnaṃ     nibbānapoṇaṃ    nibbānapabbhāraṃ    .pe.    sammāsamādhiṃ
bhāveti   nibbānaninnaṃ   nibbānapoṇaṃ   nibbānapabbhāraṃ  .  evameva  kho
bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [237]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [238]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti nibbānaninnaṃ
nibbānapoṇaṃ   nibbānapabbhāraṃ   .pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [239]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [240]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [241]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [242]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [243]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo   .   seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī  sarabhū  mahī
sabbā     tā     samuddaninnā    samuddapoṇā    samuddapabbhārā   .
Evameva   kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno   hoti   nibbānapoṇo
nibbānapabbhāro.
     [244]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti nibbānaninnaṃ
nibbānapoṇaṃ   nibbānapabbhāraṃ   .pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
                     Gaṅgāpeyyālī.
                        Tassuddānaṃ
         cha pācīnato ninnā                    cha ninnā ca samuddato
         ete dve cha dvādasa honti       vaggo tena pavuccatīti
nibbānaninnaṃ 1- dvādasakī catutthakī chadvānavakī.
                   ----------------
@Footnote: 1 Yu. nibbānaninno ... chaṭṭhānavakī.



             The Pali Tipitaka in Roman Character Volume 19 page 57-61. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=229&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=229&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=229&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=229&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=229              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :