ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1731]   Atthi   bhikkhave   mahāpariḷāho   nāma   nirayo  tattha
yaṅkiñci    cakkhunā    rūpaṃ    passati    aniṭṭharūpaññeva    passati   no
iṭṭharūpaṃ    akantarūpaññeva    passati    no   kantarūpaṃ   amanāparūpaññeva
passati    no   manāparūpaṃ   yaṅkiñci   sotena   saddaṃ   suṇāti   .pe.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Yaṅkiñci   kāyena  phoṭṭhabbaṃ  phusati  .  yaṅkiñci  manasā  dhammaṃ  vijānāti
aniṭṭharūpaññeva    vijānāti   no   iṭṭharūpaṃ   akantarūpaññeva   vijānāti
no kantarūpaṃ amanāparūpaññeva vijānāti no manāparūpanti.
     [1732]  Evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ  etadavoca mahā
vata   so   bhante  pariḷāho  sumahā  vata  so  bhante  pariḷāho  atthi
nu  kho  bhante  etamhā  pariḷāhā  añño  pariḷāho  mahantataro ca 1-
bhayānakataro   cāti   .   atthi  kho  bhikkhu  etamhā  pariḷāhā  añño
pariḷāho   mahantataro   ca   bhayānakataro  cāti  .  katamo  pana  bhante
etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti.
     [1733]  Ye  hi  keci  bhikkhave  2-  samaṇā  vā brāhmaṇā vā
idaṃ   dukkhanti   yathābhūtaṃ   nappajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   nappajānanti   .  te  jātisaṃvattanikesu  saṅkhāresu
abhiramanti  .pe.  abhiratā  abhisaṅkharonti . Abhisaṅkharitvā jātipariḷāhenapi
pariḍayhanti       jarāpariḷāhenapi      pariḍayhanti      maraṇapariḷāhenapi
pariḍayhanti sokaparidevadukkhadomanassupāyāsapariḷāhenapi
pariḍayhanti   .   te  na  parimuccanti  jātiyā  jarāya  maraṇena  sokehi
paridevehi  dukkhehi  domanassehi  upāyāsehi  na  parimuccanti  dukkhasmāti
vadāmi.
     [1734]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
@Footnote: 1 Po. Ma. ceva. 2 Yu. bhikkhu. evamuparipi.
Paṭipadāti   yathābhūtaṃ   pajānanti   .   te   jātisaṃvattanikesu  saṅkhāresu
nābhiramanti   .pe.   anabhiratā  .  na  abhisaṅkharonti  .  anabhisaṅkharitvā
jātipariḷāhenapi    na    pariḍayhanti   jarāpariḷāhenapi   na   pariḍayhanti
maraṇapariḷāhenapi     na    pariḍayhanti    sokaparidevadukkhadomanassupāyāsa-
pariḷāhenapi  na  pariḍayhanti  .  te  parimuccanti  jātiyā jarāya maraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   parimuccanti
dukkhasmāti   vadāmi   .   tasmā   tiha   bhikkhave  idaṃ  dukkhanti  yogo
karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 562-564. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1731&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1731&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1731&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1731&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1731              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8370              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :