ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1721]  Yāvakīvañca  bhikkhave  candimasuriyā  loke nuppajjanti neva
tāva   mahato  ālokassa  pātubhāvo  hoti  mahato  obhāsassa  andhatamaṃ
tadā    hoti   andhakāratimisā   neva   tāva   rattindivā   paññāyanti
na    māsaddhamāsā    paññāyanti    na   utusaṃvaccharā   paññāyanti  .
Yato   ca   kho   bhikkhave  candimasuriyā  loke  uppajjanti  atha  mahato
ālokassa   pātubhāvo   hoti   mahato  obhāsassa  neva  andhatamaṃ  1-
tadā    hoti    na    andhakāratimisā    atha   rattindivā   paññāyanti
māsaddhamāsā      paññāyanti      utusaṃvaccharā      paññāyanti    .
Evameva   kho   bhikkhave  yāvakīvañca  tathāgato  loke  nuppajjati  arahaṃ
sammāsambuddho   neva   tāva   mahato   ālokassa   pātubhāvo   hoti
mahato    obhāsassa    andhatamaṃ   tadā   hoti   andhakāratimisā   neva
tāva   catunnaṃ   ariyasaccānaṃ   ācikkhaṇā   hoti   desanā   paññāpanā
paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
     {1721.1}  Yato  ca  kho  bhikkhave tathāgato loke uppajjati arahaṃ
sammāsambuddho   atha   mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa   neva   andhatamaṃ   tadā   hoti   na   andhakāratimisā   atha
catunnaṃ     ariyasaccānaṃ    ācikkhaṇā    hoti    desanā    paññāpanā
paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ   .   katamesaṃ   catunnaṃ .
Dukkhassa       ariyasaccassa       .pe.       dukkhanirodhagāminīpaṭipadāya
@Footnote: 1 Ma. andhakāratamaṃ.
Ariyasaccassa   .   tasmā   tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo
.pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 553-554. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1721&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1721&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1721&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1721&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1721              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :