ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1703]   Sāvatthī   .   cattārīmāni   bhikkhave  ariyasaccāni .
Katamāni   cattāri   .   dukkhaṃ  ariyasaccaṃ  .pe.  dukkhanirodhagāminīpaṭipadā
ariyasaccaṃ    .    imāni   kho   bhikkhave   cattāri   ariyasaccāni  .
Imesaṃ   kho   bhikkhave   catunnaṃ   ariyasaccānaṃ   yathābhūtaṃ  abhisambuddhattā
tathāgato   arahaṃ   sammāsambuddhoti   vuccati   .   tasmā  tiha  bhikkhave
idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yogo karaṇīyoti.
     [1704]  Sāvatthī  .  ye  hi  keci bhikkhave atītamaddhānaṃ arahanto
sammāsambuddhā   yathābhūtaṃ  abhisambujjhiṃsu  sabbe  te  cattāri  ariyasaccāni
yathābhūtaṃ   abhisambujjhiṃsu  .  yepi  1-  hi  keci  bhikkhave  anāgatamaddhānaṃ
arahanto     sammāsambuddhā     yathābhūtaṃ     abhisambujjhissanti    sabbe
te  cattāri  ariyasaccāni  yathābhūtaṃ  abhisambujjhissanti  .  yepi  hi  keci
bhikkhave   etarahi   arahanto   sammāsambuddhā   yathābhūtaṃ   abhisambujjhanti
@Footnote: 1 Po. Ma. ye hi keci. evamuparipi.

--------------------------------------------------------------------------------------------- page544.

Sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti . katamāni cattāri . dukkhaṃ ariyasaccaṃ dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminīpaṭipadā ariyasaccaṃ . yepi hi keci bhikkhave atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu abhisambujjhissanti abhisambujjhanti sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1705] Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato apassato . kiñca bhikkhave jānato kiṃ 1- passato āsavānaṃ khayo hoti . idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti ayaṃ dukkhasamudayoti jānato passato āsavānaṃ khayo hoti ayaṃ dukkhanirodhoti jānato passato āsavānaṃ khayo hoti ayaṃ dukkhanirodhagāminī paṭipadāti jānato passato āsavānaṃ khayo hoti . evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1706] Ye hi keci bhikkhave anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā te vo bhikkhave catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page545.

Nivesetabbā patiṭṭhāpetabbā . katamesaṃ catunnaṃ . dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa . ye hi keci bhikkhave anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā .pe. te vo bhikkhave imesaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā nivesetabbā patiṭṭhāpetabbā . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 543-545. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1703&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1703&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1703&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1703&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1703              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :