ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1674]   Idaṃ   dukkhaṃ   ariyasaccanti  bhikkhave  tathāgatānaṃ  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi  āloko  udapādi  .  taṃ  kho  panidaṃ  dukkhaṃ  ariyasaccaṃ
pariññeyyanti    bhikkhave    tathāgatānaṃ    pubbe   .pe.   pariññātanti
bhikkhave   tathāgatānaṃ   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi
@Footnote: 1 Yu. vasavattino. 2 Ma. Yu. tena layena. 3 Ma. Yu. uḷāro.
@4 Sī. Ma. Yu. atikkamma.
Ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi   āloko
udapādi.
     [1675]  Idaṃ  dukkhasamudayo  ariyasaccanti  bhikkhave tathāgatānaṃ pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .  taṃ  kho  panidaṃ  dukkhasamudayo
ariyasaccaṃ   pahātabbanti   bhikkhave   tathāgatānaṃ   pubbe  .pe.  pahīnanti
bhikkhave   tathāgatānaṃ   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [1676]  Idaṃ  dukkhanirodho  ariyasaccanti  bhikkhave tathāgatānaṃ pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi  vijjā  udapādi  āloko  udapādi  .  taṃ kho panidaṃ dukkhanirodho
ariyasaccaṃ  sacchikātabbanti  bhikkhave  tathāgatānaṃ  pubbe  .pe.  sacchikatanti
bhikkhave   tathāgatānaṃ  pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [1677]    Idaṃ   dukkhanirodhagāminīpaṭipadā   ariyasaccanti   bhikkhave
tathāgatānaṃ   pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā   udapādi   vijjā   udapādi   āloko   udapādi   .  taṃ  kho
panidaṃ    dukkhanirodhagāminīpaṭipadā    ariyasaccaṃ    bhāvetabbanti    bhikkhave
Tathāgatānaṃ   pubbe   .pe.   bhāvitanti   bhikkhave   tathāgatānaṃ   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādīti.



             The Pali Tipitaka in Roman Character Volume 19 page 532-534. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1674&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1674&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1674&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1674&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1674              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :