ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1476]   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   kakuṭo   2-   nāma   bhante  ñātike  upāsako  kālakato
tassa   kā   gati   ko   abhisamparāyo   .  kaḷibho  3-  nāma  bhante
ñātike  upāsako  .  danikaddho  4-  nāma  bhante  ñātike upāsako.
Kaṭissaho   nāma   bhante   ñātike  upāsako  .  tuṭṭho  nāma  bhante
ñātike   upāsako   .  santuṭṭho  nāma  bhante  ñātike  upāsako .
Bhaddo   nāma   bhante   ñātike   upāsako  .  subhaddo  nāma  bhante
ñātike upāsako kālakato tassa kā gati ko abhisamparāyoti.
@Footnote: 1 Ma. Yu. vihāsi. 2 Ma. Yu. kakkaṭo. 3 Yu. kāḷiṅgo. evamupari. 4 Sī.
@nikkhā. Ma. Yu. nikato.

--------------------------------------------------------------------------------------------- page450.

[1477] Kakuṭo ānanda upāsako kālakato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā . kaḷibho ānanda . danikaddho ānanda . Kaṭissaho ānanda . tuṭṭho ānanda . santuṭṭho ānanda . Bhaddo ānanda . subhaddo ānanda upāsako kālakato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. (sabbe ekagatikā kātabbā). [1478] Paropaññāsa ānanda ñātike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā . sādhikanavuti ānanda ñātike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti . chātirekāni kho ānanda pañcasatāni ñātike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā. [1479] Anacchariyaṃ kho panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha . vihesāvesā ānanda assa tathāgatassa . tasmā tihānanda dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya

--------------------------------------------------------------------------------------------- page451.

Khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano. [1480] Katamo ca so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano . idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . ayaṃ kho so ānanda dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. Veḷudvāravaggo paṭhamo. Tassuddānaṃ rājā ogadhadīghāvu sārīputtā apare duve thapatayo veḷudvāreyyā giñjakāvasathe tayoti. --------------


             The Pali Tipitaka in Roman Character Volume 19 page 449-451. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1476&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1476&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1476&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1476&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1476              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7913              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :