ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1454]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ
caramāno   mahatā  bhikkhusaṅghena  saddhiṃ  yena  veḷudvāraṃ  nāma  kosalānaṃ
brāhmaṇagāmo tadavasari.
     [1455]  Assosuṃ  kho  [3]-  veḷudvāreyyakā brāhmaṇagahapatikā
samaṇo   khalu   bho   gotamo  sakyaputto  sakyakulā  pabbajito  kosalesu
cārikaṃ   caramāno  mahatā  bhikkhusaṅghena  saddhiṃ  veḷudvāraṃ  anuppatto .
Taṃ   kho   pana   bhavantaṃ   gotamaṃ   evaṃkalyāṇo  kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  4-  .  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇa-
brāhmaṇiṃ   pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti
@Footnote: 1 Ma. Yu. katividhā. 2 Ma. Yu. dānasaṃvibhāgeti. 3 Ma. Yu. te. evamuparipi.
@4 Ma. itisaddo natthi.
So    dhammaṃ   deseti   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     [1456]   Atha   kho   veḷudvāreyyakā  brāhmaṇagahapatikā  yena
bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā  appekacce  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdiṃsu    appekacce
yena   bhagavā   tenañjalimpaṇāmetvā   ekamantaṃ   nisīdiṃsu   appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā    ekamantaṃ    nisīdiṃsu   .   ekamantaṃ   nisinnā   kho   te
veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ
     [1457]  Mayaṃ  bho  gotama  evaṃkāmā  evaṃchandā  evaṃadhippāyā
puttasambādhā   1-  sayanaṃ  ajjhāvaseyyāma  kāsikacandanaṃ  paccanubhaveyyāma
mālāgandhavilepanaṃ    dhāreyyāma   jātarūparajataṃ   sādiyeyyāma   kāyassa
bhedā   paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyyāma  tesaṃ  no  bhavaṃ
gotamo   amhākaṃ   evaṃkāmānaṃ   evaṃchandānaṃ   evaṃadhippāyānaṃ   tathā
dhammaṃ    desetu   yathā   mayaṃ   puttasambādhā   sayanaṃ   ajjhāvaseyyāma
.pe. Sugatiṃ saggaṃ lokaṃ upapajjeyyāmāti.
     [1458]   Attūpanāyikaṃ   vo  gahapatayo  dhammapariyāyaṃ  desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhoti  kho
@Footnote: 1 Ma. Yu. puttasambādhasayanaṃ. evamuparipi.
Te    veḷudvāreyyakā   brāhmaṇagahapatikā   bhagavato   paccassosuṃ  .
Bhagavā etadavoca
     [1459]   Katamo   ca  gahapatayo  attūpanāyiko  dhammapariyāyo .
Idha   gahapatayo   ariyasāvako  iti  paṭisañcikkhati  ahaṃ  khosmi  jīvitukāmo
amaritukāmo   sukhakāmo   dukkhapaṭikūlo   1-   yo   kho   maṃ  jīvitukāmaṃ
amaritukāmaṃ    sukhakāmaṃ    dukkhapaṭikūlaṃ    jīvitā   voropeyya   na   me
taṃ   assa   piyaṃ  manāpaṃ  ahañceva  kho  pana  paraṃ  jīvitukāmaṃ  amaritukāmaṃ
sukhakāmaṃ    dukkhapaṭikūlaṃ    jīvitā    voropeyyaṃ    parassapi   taṃ   assa
appiyaṃ    amanāpaṃ    yo   kho   myāyaṃ   dhammo   appiyo   amanāpo
parassapeso   dhammo   appiyo   amanāpo   yo   kho   myāyaṃ  dhammo
appiyo   amanāpo   kathāhaṃ   parantena   saññojeyyanti   .  so  iti
paṭisaṅkhāya    attanā    ca   pāṇātipātā   paṭivirato   hoti   parañca
pāṇātipātā   veramaṇiyā   samādapeti   pāṇātipātā   veramaṇiyā   ca
vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.
     [1460]   Puna   caparaṃ   gahapatayo  ariyasāvako  iti  paṭisañcikkhati
yo   kho   me   adinnaṃ   theyyasaṅkhātaṃ  ādiyeyya  na  me  taṃ  assa
piyaṃ    manāpaṃ   ahañceva   kho   pana   parassa   adinnaṃ   theyyasaṅkhātaṃ
ādiyeyyaṃ   parassapi   taṃ   assa   appiyaṃ   amanāpaṃ   yo  kho  myāyaṃ
dhammo   appiyo   amanāpo   parassapeso   dhammo   appiyo  amanāpo
yo    kho   myāyaṃ   dhammo   appiyo   amanāpo   kathāhaṃ   parantena
@Footnote: 1 Ma. dukkhappaṭikūlo. evamuparipi.
Saññojeyyanti   .   so   iti   paṭisaṅkhāya  attanā  ca  adinnādānā
paṭivirato    hoti    parañca    adinnādānā    veramaṇiyā   samādapeti
adinnādānā    veramaṇiyā    ca    vaṇṇaṃ    bhāsati   .   evamassāyaṃ
kāyasamācāro tikoṭiparisuddho hoti.
     [1461]   Puna   caparaṃ   gahapatayo  ariyasāvako  iti  paṭisañcikkhati
yo   kho   me  dāresu  cārittaṃ  āpajjeyya  na  me  taṃ  assa  piyaṃ
manāpaṃ   ahañceva   kho   pana   parassa   dāresu  cārittaṃ  āpajjeyyaṃ
parassapi   taṃ   assa  appiyaṃ  amanāpaṃ  yo  kho  myāyaṃ  dhammo  appiyo
amanāpo   parassapeso   dhammo   appiyo   amanāpo  yo  kho  myāyaṃ
dhammo    appiyo   amanāpo   kathāhaṃ   parantena   saññojeyyanti  .
So   iti   paṭisaṅkhāya   attanā   ca   kāmesu  micchācārā  paṭivirato
hoti   parañca   kāmesu   micchācārā   veramaṇiyā  samādapeti  kāmesu
micchācārā  veramaṇiyā  ca  vaṇṇaṃ  bhāsati  .  evamassāyaṃ kāyasamācāro
tikoṭiparisuddho hoti.
     [1462]   Puna   caparaṃ   gahapatayo  ariyasāvako  iti  paṭisañcikkhati
yo   kho   me   musāvādena  atthaṃ  bhañjeyya  na  me  taṃ  assa  piyaṃ
manāpaṃ   ahañceva   kho   pana   parassa   musāvādena   atthaṃ  bhañjeyyaṃ
parassapi   taṃ   assa  appiyaṃ  amanāpaṃ  yo  kho  myāyaṃ  dhammo  appiyo
amanāpo   parassapeso   dhammo   appiyo   amanāpo  yo  kho  myāyaṃ
dhammo    appiyo   amanāpo   kathāhaṃ   parantena   saññojeyyanti  .
So   iti   paṭisaṅkhāya  attanā  ca  musāvādā  paṭivirato  hoti  parañca
musāvādā   veramaṇiyā   samādapeti   musāvādā   veramaṇiyā  ca  vaṇṇaṃ
bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.
     [1463]   Puna   caparaṃ   gahapatayo  ariyasāvako  iti  paṭisañcikkhati
yo  kho  maṃ  pisuṇāya  vācāya  mittehi  bhedeyya  1-  na  me taṃ assa
piyaṃ   manāpaṃ   ahañceva   kho   pana   paraṃ   pisuṇāya  vācāya  mittehi
bhedeyyaṃ   parassapi   taṃ   assa   appiyaṃ   amanāpaṃ  .pe.  evamassāyaṃ
vacīsamācāro tikoṭiparisuddho hoti.
     [1464]   Puna   caparaṃ   gahapatayo  ariyasāvako  iti  paṭisañcikkhati
yo   kho   maṃ  pharusāya  vācāya  samudācareyya  na  me  taṃ  assa  piyaṃ
manāpaṃ   ahañceva   kho   pana   paraṃ   pharusāya   vācāya  samudācareyyaṃ
parassapi    taṃ   assa   appiyaṃ   amanāpaṃ   yo   kho   myāyaṃ   dhammo
.pe. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.
     [1465]  Puna  caparaṃ  gahapatayo  ariyasāvako  iti  paṭisañcikkhati yo
kho  maṃ  samphappalāpabhāsena  samudācareyya  na  me  taṃ  assa  piyaṃ manāpaṃ
ahañceva   kho   pana   paraṃ   samphappalāpabhāsena  samudācareyyaṃ  parassapi
taṃ    assa   appiyaṃ   amanāpaṃ   yo   kho   myāyaṃ   dhammo   appiyo
amanāpo   parassapeso   dhammo   appiyo   amanāpo  yo  kho  myāyaṃ
dhammo   appiyo   amanāpo   kathāhaṃ  parantena  saññojeyyanti  .  so
iti   paṭisaṅkhāya   attanā   ca   samphappalāpā  paṭivirato  hoti  parañca
@Footnote: 1 Ma. mitte bhindeyya. evamuparipi.
Samphappalāpā   veramaṇiyā   samādapeti   samphappalāpā   veramaṇiyā   ca
vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.
     [1466]  So  buddhe  aveccappasādena  samannāgato  hoti  itipi
so  bhagavā  .pe.  satthā  devamanussānaṃ  buddho bhagavāti. Dhamme saṅghe
aveccappasādena   samannāgato   hoti  supaṭipanno  bhagavato  sāvakasaṅgho
.pe.   anuttaraṃ   puññakkhettaṃ   lokassāti   .   ariyakantehi   sīlehi
samannāgato    hoti   akkhaṇḍehi   acchiddehi   asabalehi   akammāsehi
bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
     [1467]   Yato   kho   gahapatayo   ariyasāvako   imehi  sattahi
saddhammehi   samannāgato   hoti   imehi   catūhi   ākaṅkhiyehi  ṭhānehi
so    ākaṅkhamāno    attanāva   attānaṃ   byākareyya   khīṇanirayomhi
khīṇatiracchānayoniyo     1-     khīṇapittivisayo     khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
     [1468]    Evaṃ   vutte   veḷudvāreyyakā   brāhmaṇagahapatikā
bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bho   gotama   .pe.   ete   mayaṃ
bhavantaṃ    gotamaṃ    saraṇaṃ   gacchāma   dhammañca   bhikkhusaṅghañca   upāsake
no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti.



             The Pali Tipitaka in Roman Character Volume 19 page 441-446. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1454&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1454&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1454&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1454&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1454              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7870              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7870              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :