ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1402]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū  bhagavantaṃ  etadavocuṃ  atthi  nu  kho  bhante
ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti  cattāro
dhammā   bhāvitā   bahulīkatā   satta   dhamme   paripūrenti  satta  dhammā
bhāvitā   bahulīkatā   dve  dhamme  paripūrentīti  .  atthi  kho  bhikkhave
ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti  cattāro
dhammā   bhāvitā   bahulīkatā   satta   dhamme   paripūrenti  satta  dhammā
bhāvitā bahulīkatā dve dhamme paripūrentīti.
     [1403]   Katamo   pana   bhante   ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme   paripūrentīti   .  ānāpānassatisamādhi  kho  bhikkhave  ekadhammo
bhāvito    bahulīkato    cattāro    satipaṭṭhāne   paripūreti   cattāro
satipaṭṭhānā   bhāvitā   bahulīkatā   satta   bojjhaṅge  paripūrenti  satta
bojjhaṅgā   bhāvitā   bahulīkatā   vijjāvimuttiṃ   paripūrentīti  .  (yathā
Bhūtamayaṃ veyyākaraṇaṃ evaṃ vitthāretabbaṃ).



             The Pali Tipitaka in Roman Character Volume 19 page 424-425. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1402&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1402&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1402&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1402&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1402              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :