ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1327]    Ānāpānassatisamādhi    bhikkhave   bhāvito   bahulīkato
mahapphalo hoti mahānisaṃso.
     [1328]  Kathaṃ  bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato
mahapphalo   hoti   mahānisaṃso   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
Ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   .   dīghaṃ   vā  assasanto  dīghaṃ  assasāmīti  pajānāti
(vitthāretabbā    yāva    paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī  passasissāmīti  sikkhati)   .  evaṃ  bhāvito kho bhikkhave
ānāpānassatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso.
     [1329]   Ahampi  sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   iminā   vihārena   bahulaṃ   viharāmi   .  tassa
mayhaṃ  bhikkhave  iminā  vihārena  bahulaṃ  viharato  neva  kāyo kilamati 1-
na cakkhūni anupādāya ca me āsavehi cittaṃ vimuccati 2-.
     [1330]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya neva me
kāyopi   kilameyya   na   cakkhūni   anupādāya  ca  me  āsavehi  cittaṃ
vimucceyyāti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1331]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  ye me
gehasitā   sarasaṅkappā   te  pahīyeyyunti  ayameva  ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1332]  Tasmā  tiha  bhikkhave  bhikkhu  cepi ākaṅkheyya appaṭikūle
paṭikūlasaññī     vihareyyanti    ayameva    ānāpānassatisamādhi    sādhukaṃ
manasikātabbo.
     [1333]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  paṭikūle
@Footnote: 1 Sī. kilami. 2 Sī. Ma. vimucci.
Appaṭikūlasaññī    vihareyyanti    ayameva    ānāpānassatisamādhi   sādhukaṃ
manasikātabbo.
     [1334]  Tasmā  tiha  bhikkhave  bhikkhu  cepi ākaṅkheyya appaṭikūle
ca   paṭikūle   ca  paṭikūlasaññī  vihareyyanti  ayameva  ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1335]  Tasmā  tiha  bhikkhave  bhikkhu  cepi ākaṅkheyya paṭikūle ca
appaṭikūle   ca  appaṭikūlasaññī  vihareyyanti  ayameva  ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1336]  Tasmā  tiha  bhikkhave  bhikkhu cepi ākaṅkheyya appaṭikūlañca
paṭikūlañca    tadubhayaṃ    abhinivajjetvā    upekkhako    vihareyyaṃ   sato
sampajānoti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1337]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   vihareyyanti   ayameva   ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1338]  Tasmā  tiha bhikkhave bhikkhu cepi ākaṅkheyya vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ    pītisukhaṃ    dutiyaṃ   jhānaṃ   upasampajja   vihareyyanti   ayameva
ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1339]   Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  pītiyā
Ca   virāgā   upekkhako   ca   vihareyyaṃ  sato  ca  sampajāno  sukhañca
kāyena   paṭisaṃvedeyyaṃ   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā
sukhavihārīti     tatiyaṃ     jhānaṃ    upasampajja    vihareyyanti    ayameva
ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1340]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya sukhassa ca
pahānā   dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ  atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja  vihareyyanti
ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1341]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1342]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja     vihareyyanti    ayameva    ānāpānassatisamādhi    sādhukaṃ
manasikātabbo.
     [1343]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja     vihareyyanti    ayameva    ānāpānassatisamādhi    sādhukaṃ
manasikātabbo.
     [1344]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1345]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
nevasaññānāsaññāyatanaṃ    samatikkamma    saññāvedayitanirodhaṃ    upasampajja
vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1346]  Evaṃ  bhāvite  kho  bhikkhave ānāpānassatisamādhimhi evaṃ
bahulīkate   sukhañce   vedanaṃ   vedayati   1-   sā  aniccāti  pajānāti
anajjhositāti    pajānāti    anabhinanditāti    pajānāti   .   dukkhañce
vedanaṃ   vedayati   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti   pajānāti   .   adukkhamasukhañce   vedanaṃ   vedayati   sā
aniccāti     pajānāti     anajjhositāti     pajānāti    anabhinanditāti
pajānāti  .  so  sukhaṃ  ce  vedanaṃ  vedayati  visaṃyutto  naṃ  vedayati .
Dukkhaṃ   ce   vedanaṃ   vedayati   visaṃyutto   naṃ  vedayati  .  adukkhamasukhaṃ
ce   vedanaṃ   vedayati   visaṃyutto   naṃ  vedayati  .  so  kāyapariyantikaṃ
vedanaṃ  vedayamāno  2-  kāyapariyantikaṃ  vedanaṃ  vedayāmīti  3- pajānāti
jīvitapariyantikaṃ   vedanaṃ   vedayamāno   jīvitapariyantikaṃ   vedanaṃ  vedayāmīti
pajānāti  kāyassa  bhedā  uddhaṃ  jīvitapariyādānā  idheva  sabbavedayitāni
anabhinanditāni sītibhavissantīti pajānāti.
     [1347]   Seyyathāpi   bhikkhave  telañca  paṭicca  vaṭṭiñca  paṭicca
@Footnote: 1-2 Po. Yu. sabbattha vediyati. vediyamāno. 3 Po. Yu. vediyāmīti. evamupari.
Telappadīpo   jhāyeyya   tasseva  telassa  ca  vaṭṭiyā  ca  pariyādānā
anāhāro  nibbāyeyya  .  evameva  kho  bhikkhave  bhikkhu  kāyapariyantikaṃ
vedanaṃ    vedayamāno    kāyapariyantikaṃ   vedanaṃ   vedayāmīti   pajānāti
jīvitapariyantikaṃ   vedanaṃ   vedayamāno   jīvitapariyantikaṃ   vedanaṃ  vedayāmīti
pajānāti     kāyassa     bhedā    uddhaṃ    jīvitapariyādānā    idheva
sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 19 page 400-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1327&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1327&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1327&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1327&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1327              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7485              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7485              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :